भारत

Hindi

भारत

Etymology

Borrowed from Sanskrit भारत (bhā́rata).

Pronunciation

  • IPA(key): /bʱɑː.ɾət̪/

Proper noun

भारत (bhārat) m (Urdu spelling بھارت)

  1. India
    Synonyms: इंडिया (iṇḍiyā), हिंदुस्तान (hindustān), भारतवर्ष (bhāratvarṣ)
    Hypernyms: दक्षिण एशिया (dakṣiṇ eśiyā), एशिया (eśiyā)

Derived terms


Konkani

Proper noun

भारत (transliteration needed) (Latin script Bharot, Kannada script ?)

  1. India

Marathi

Etymology

Borrowed from Sanskrit भारत (bhā́rata).

Pronunciation

  • IPA(key): [ˈbʱaːrət̪]

Proper noun

भारत (bhārat)

  1. India

Synonyms

Derived terms


Nepali

Proper noun

भारत (bhārat)

  1. India

Sanskrit

Etymology

From Proto-Indo-Aryan *bhā́ratas, ultimately from Proto-Indo-European *bʰer- (to carry).

Pronunciation

Adjective

भारत (bhā́rata)

  1. descended from भरत (bharata) or the Bhāratas (applied to Agni either "sprung from the priests called Bharatas" or "bearer of the oblation")
  2. belonging or relating to the Bharatas
    1. (with युद्ध (yuddhá), संग्राम (saṃgrāma), समर (samará), समिति (samiti)) the war or battle of the bharatas
    2. (with or scil. आख्यान (ākhyāna) with इतिहास (itihāsa) and कथा (kathā)) the story of the Bharatas, the history or narrative of their war
    3. (with or scil. मण्डल (máṇḍala) or वर्ष (varṣá)) "king Bharatas's realm" i.e. India
  3. inhabiting भरतवर्ष (bharata-varṣa) i.e. India; Indic

Declension

Masculine a-stem declension of भारत
Nom. sg. भारतः (bhārataḥ)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतः (bhārataḥ) भारतौ (bhāratau) भारताः (bhāratāḥ)
Vocative भारत (bhārata) भारतौ (bhāratau) भारताः (bhāratāḥ)
Accusative भारतम् (bhāratam) भारतौ (bhāratau) भारतान् (bhāratān)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारताय (bhāratāya) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)
Feminine ī-stem declension of भारत
Nom. sg. भारती (bhāratī)
Gen. sg. भारत्याः (bhāratyāḥ)
Singular Dual Plural
Nominative भारती (bhāratī) भारत्यौ (bhāratyau) भारत्यः (bhāratyaḥ)
Vocative भारति (bhārati) भारत्यौ (bhāratyau) भारत्यः (bhāratyaḥ)
Accusative भारतीम् (bhāratīm) भारत्यौ (bhāratyau) भारतीः (bhāratīḥ)
Instrumental भारत्या (bhāratyā) भारतीभ्याम् (bhāratībhyām) भारतीभिः (bhāratībhiḥ)
Dative भारत्यै (bhāratyai) भारतीभ्याम् (bhāratībhyām) भारतीभ्यः (bhāratībhyaḥ)
Ablative भारत्याः (bhāratyāḥ) भारतीभ्याम् (bhāratībhyām) भारतीभ्यः (bhāratībhyaḥ)
Genitive भारत्याः (bhāratyāḥ) भारत्योः (bhāratyoḥ) भारतीनाम् (bhāratīnām)
Locative भारत्याम् (bhāratyām) भारत्योः (bhāratyoḥ) भारतीषु (bhāratīṣu)
Neuter a-stem declension of भारत
Nom. sg. भारतम् (bhāratam)
Gen. sg. भारतस्य (bhāratasya)
Singular Dual Plural
Nominative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Vocative भारत (bhārata) भारते (bhārate) भारतानि (bhāratāni)
Accusative भारतम् (bhāratam) भारते (bhārate) भारतानि (bhāratāni)
Instrumental भारतेन (bhāratena) भारताभ्याम् (bhāratābhyām) भारतैः (bhārataiḥ)
Dative भारताय (bhāratāya) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Ablative भारतात् (bhāratāt) भारताभ्याम् (bhāratābhyām) भारतेभ्यः (bhāratebhyaḥ)
Genitive भारतस्य (bhāratasya) भारतयोः (bhāratayoḥ) भारतानाम् (bhāratānām)
Locative भारते (bhārate) भारतयोः (bhāratayoḥ) भारतेषु (bhārateṣu)

Noun

भारत (bhā́rata) m

  1. a descendant of Bharata (also in pl. for Bharatās)
  2. (with अश्वमेध (aśva-medhá)), name of the author of Rigveda V, 27
  3. (with देववात (deva-vāta) and देवश्रवस् (deva-śravas)), name of the authors of Rigveda III, 23
  4. fire
  5. an actor (compare भरत (bharata))
  6. name of the sun shining on the south of मेरु (meru)

Declension

Masculine a-stem declension of भारत (bhā́rata)
Singular Dual Plural
Nominative भारतः
bhā́rataḥ
भारतौ
bhā́ratau
भारताः / भारतासः¹
bhā́ratāḥ / bhā́ratāsaḥ¹
Vocative भारत
bhā́rata
भारतौ
bhā́ratau
भारताः / भारतासः¹
bhā́ratāḥ / bhā́ratāsaḥ¹
Accusative भारतम्
bhā́ratam
भारतौ
bhā́ratau
भारतान्
bhā́ratān
Instrumental भारतेन
bhā́ratena
भारताभ्याम्
bhā́ratābhyām
भारतैः / भारतेभिः¹
bhā́rataiḥ / bhā́ratebhiḥ¹
Dative भारताय
bhā́ratāya
भारताभ्याम्
bhā́ratābhyām
भारतेभ्यः
bhā́ratebhyaḥ
Ablative भारतात्
bhā́ratāt
भारताभ्याम्
bhā́ratābhyām
भारतेभ्यः
bhā́ratebhyaḥ
Genitive भारतस्य
bhā́ratasya
भारतयोः
bhā́ratayoḥ
भारतानाम्
bhā́ratānām
Locative भारते
bhā́rate
भारतयोः
bhā́ratayoḥ
भारतेषु
bhā́rateṣu
Notes
  • ¹Vedic

Noun

भारत (bhā́rata) n

  1. the land of Bharatas i.e. India (compare above)
  2. the story of the Bharatas and their wars (sometimes identified with the महाभारत (mahā-bhārata), and sometimes distinguished from it)
  3. (with सरस् (sáras)) name of a lake

Declension

Neuter a-stem declension of भारत (bhā́rata)
Singular Dual Plural
Nominative भारतम्
bhā́ratam
भारते
bhā́rate
भारतानि / भारता¹
bhā́ratāni / bhā́ratā¹
Vocative भारत
bhā́rata
भारते
bhā́rate
भारतानि / भारता¹
bhā́ratāni / bhā́ratā¹
Accusative भारतम्
bhā́ratam
भारते
bhā́rate
भारतानि / भारता¹
bhā́ratāni / bhā́ratā¹
Instrumental भारतेन
bhā́ratena
भारताभ्याम्
bhā́ratābhyām
भारतैः / भारतेभिः¹
bhā́rataiḥ / bhā́ratebhiḥ¹
Dative भारताय
bhā́ratāya
भारताभ्याम्
bhā́ratābhyām
भारतेभ्यः
bhā́ratebhyaḥ
Ablative भारतात्
bhā́ratāt
भारताभ्याम्
bhā́ratābhyām
भारतेभ्यः
bhā́ratebhyaḥ
Genitive भारतस्य
bhā́ratasya
भारतयोः
bhā́ratayoḥ
भारतानाम्
bhā́ratānām
Locative भारते
bhā́rate
भारतयोः
bhā́ratayoḥ
भारतेषु
bhā́rateṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.