युद्ध

Hindi

Etymology

From Sanskrit युद्ध (yuddhá). Doublet of जूझ (jūjh).

Pronunciation

  • IPA(key): /jʊd̪d̪ʱ/

Noun

युद्ध (yuddh) m (Urdu spelling یدھ)

  1. war
    वे शत्रु के विरुद्ध युद्ध में मारे गये।
    ve śatru ke viruddh yuddh mẽ māre gaye.
    They were killed in the war against the enemy.
    Synonyms: जंग (jaṅg), रण (raṇ), संग्राम (saṅgrām)

Declension

Declension of युद्ध
Singular Plural
Direct युद्ध (yuddh) युद्ध (yuddh)
Oblique युद्ध (yuddh) युद्धों (yuddhõ)
Vocative युद्ध (yuddh) युद्धो (yuddho)

Alternative forms

Derived terms

References

  • Bahri, Hardev (1989), युद्ध”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons
  • Platts, John T. (1884), युद्ध”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyawdʰ- (to fight), from Proto-Indo-European *Hyewdʰ-. Cognate with Avestan 𐬫𐬏𐬜 (yūδ).

Pronunciation

  • (Vedic) IPA(key): /jud̪.d̪ʱɐ́/, [jud̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈjud̪.d̪ʱɐ/, [ˈjud̪̚.d̪ʱɐ]

Adjective

युद्ध (yuddhá)

  1. fought, encountered, conquered, subdued

Declension

Masculine a-stem declension of युद्ध
Nom. sg. युद्धः (yuddhaḥ)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Vocative युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Accusative युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)
Feminine ā-stem declension of युद्ध
Nom. sg. युद्धा (yuddhā)
Gen. sg. युद्धायाः (yuddhāyāḥ)
Singular Dual Plural
Nominative युद्धा (yuddhā) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Vocative युद्धे (yuddhe) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Accusative युद्धाम् (yuddhām) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Instrumental युद्धया (yuddhayā) युद्धाभ्याम् (yuddhābhyām) युद्धाभिः (yuddhābhiḥ)
Dative युद्धायै (yuddhāyai) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Ablative युद्धायाः (yuddhāyāḥ) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Genitive युद्धायाः (yuddhāyāḥ) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धायाम् (yuddhāyām) युद्धयोः (yuddhayoḥ) युद्धासु (yuddhāsu)
Neuter a-stem declension of युद्ध
Nom. sg. युद्धम् (yuddham)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Vocative युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
Accusative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

Proper noun

युद्ध (yuddha) m

  1. name of a son of उग्रसेन (ugra-sena)

Noun

युद्ध (yuddhá) n

  1. battle, fight, war

Declension

Neuter a-stem declension of युद्ध (yuddhá)
Singular Dual Plural
Nominative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Vocative युद्ध
yúddha
युद्धे
yúddhe
युद्धानि / युद्धा¹
yúddhāni / yúddhā¹
Accusative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Instrumental युद्धेन
yuddhéna
युद्धाभ्याम्
yuddhā́bhyām
युद्धैः / युद्धेभिः¹
yuddhaíḥ / yuddhébhiḥ¹
Dative युद्धाय
yuddhā́ya
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Ablative युद्धात्
yuddhā́t
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Genitive युद्धस्य
yuddhásya
युद्धयोः
yuddháyoḥ
युद्धानाम्
yuddhā́nām
Locative युद्धे
yuddhé
युद्धयोः
yuddháyoḥ
युद्धेषु
yuddhéṣu
Notes
  • ¹Vedic

Noun

युद्ध (yuddha) n

  1. (astronomy) opposition, conflict of the planets

Declension

Neuter a-stem declension of युद्ध (yuddha)
Singular Dual Plural
Nominative युद्धम्
yuddham
युद्धे
yuddhe
युद्धानि / युद्धा¹
yuddhāni / yuddhā¹
Vocative युद्ध
yuddha
युद्धे
yuddhe
युद्धानि / युद्धा¹
yuddhāni / yuddhā¹
Accusative युद्धम्
yuddham
युद्धे
yuddhe
युद्धानि / युद्धा¹
yuddhāni / yuddhā¹
Instrumental युद्धेन
yuddhena
युद्धाभ्याम्
yuddhābhyām
युद्धैः / युद्धेभिः¹
yuddhaiḥ / yuddhebhiḥ¹
Dative युद्धाय
yuddhāya
युद्धाभ्याम्
yuddhābhyām
युद्धेभ्यः
yuddhebhyaḥ
Ablative युद्धात्
yuddhāt
युद्धाभ्याम्
yuddhābhyām
युद्धेभ्यः
yuddhebhyaḥ
Genitive युद्धस्य
yuddhasya
युद्धयोः
yuddhayoḥ
युद्धानाम्
yuddhānām
Locative युद्धे
yuddhe
युद्धयोः
yuddhayoḥ
युद्धेषु
yuddheṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.