महाभारत

Hindi

Etymology

From Sanskrit महाभारत (mahābhārata), from महा- (mahā-, great) + भारत (bhārat, India, the land of the Bharatas).

Proper noun

महाभारत (mahābhārat) m

  1. Mahabharata

Noun

महाभारत (mahābhārat) m

  1. (figuratively) A war of epic proportions; a world war.

Declension

Declension of महाभारत
Singular Plural
Direct महाभारत (mahābhārat) महाभारत (mahābhārat)
Oblique महाभारत (mahābhārat) महाभारतों (mahābhārtõ)
Vocative महाभारत (mahābhārat) महाभारतो (mahābhārto)

Sanskrit

Etymology

महत् (mahat, great) + भारत (bhārata, the story of the Bharatas and their wars)

Pronunciation

  • (Vedic) IPA(key): /mɐ.ɦɑ́ː.bʱɑː.ɽɐ.t̪ɐh/
  • (Classical) IPA(key): /mɐ.ɦɑːˈbʱɑː.ɽɐ.t̪ɐh/, [mɐ.ɦɑːˈbʱɑː.ɽɐ.t̪ɐhɐ̆]
  • (Vedic) IPA(key): /mɐ.ɦɑ́ː.bʱɑː.ɽɐ.t̪ɐm/
  • (Classical) IPA(key): /mɐ.ɦɑːˈbʱɑː.ɽɐ.t̪ɐm/

Noun

महाभारत (mahā́bhārata) m or n

  1. Mahabharata

Declension

Masculine a-stem declension of महाभारत
Nom. sg. महाभारतः (mahābhārataḥ)
Gen. sg. महाभारतस्य (mahābhāratasya)
Singular Dual Plural
Nominative महाभारतः (mahābhārataḥ) महाभारतौ (mahābhāratau) महाभारताः (mahābhāratāḥ)
Vocative महाभारत (mahābhārata) महाभारतौ (mahābhāratau) महाभारताः (mahābhāratāḥ)
Accusative महाभारतम् (mahābhāratam) महाभारतौ (mahābhāratau) महाभारतान् (mahābhāratān)
Instrumental महाभारतेन (mahābhāratena) महाभारताभ्याम् (mahābhāratābhyām) महाभारतैः (mahābhārataiḥ)
Dative महाभारताय (mahābhāratāya) महाभारताभ्याम् (mahābhāratābhyām) महाभारतेभ्यः (mahābhāratebhyaḥ)
Ablative महाभारतात् (mahābhāratāt) महाभारताभ्याम् (mahābhāratābhyām) महाभारतेभ्यः (mahābhāratebhyaḥ)
Genitive महाभारतस्य (mahābhāratasya) महाभारतयोः (mahābhāratayoḥ) महाभारतानाम् (mahābhāratānām)
Locative महाभारते (mahābhārate) महाभारतयोः (mahābhāratayoḥ) महाभारतेषु (mahābhārateṣu)
Neuter a-stem declension of महाभारत
Nom. sg. महाभारतम् (mahābhāratam)
Gen. sg. महाभारतस्य (mahābhāratasya)
Singular Dual Plural
Nominative महाभारतम् (mahābhāratam) महाभारते (mahābhārate) महाभारतानि (mahābhāratāni)
Vocative महाभारत (mahābhārata) महाभारते (mahābhārate) महाभारतानि (mahābhāratāni)
Accusative महाभारतम् (mahābhāratam) महाभारते (mahābhārate) महाभारतानि (mahābhāratāni)
Instrumental महाभारतेन (mahābhāratena) महाभारताभ्याम् (mahābhāratābhyām) महाभारतैः (mahābhārataiḥ)
Dative महाभारताय (mahābhāratāya) महाभारताभ्याम् (mahābhāratābhyām) महाभारतेभ्यः (mahābhāratebhyaḥ)
Ablative महाभारतात् (mahābhāratāt) महाभारताभ्याम् (mahābhāratābhyām) महाभारतेभ्यः (mahābhāratebhyaḥ)
Genitive महाभारतस्य (mahābhāratasya) महाभारतयोः (mahābhāratayoḥ) महाभारतानाम् (mahābhāratānām)
Locative महाभारते (mahābhārate) महाभारतयोः (mahābhāratayoḥ) महाभारतेषु (mahābhārateṣu)

Descendants

  • Tamil: மகாபாரதம் (makāpāratam)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.