सोम

Hindi

Etymology

From Sanskrit सोम (sóma), from Proto-Indo-Aryan *sáwmas, from Proto-Indo-Iranian *sáwmas.

Noun

सोम (som) m

  1. (Hinduism) soma.
  2. (uncommon) the moon.
    Synonyms: चांद (cānd), चंद्रमा (candramā)

Sanskrit

Etymology

From Proto-Indo-Aryan *sáwmas, from Proto-Indo-Iranian *sáwmas, from the verbal root *su- "to press out, extract". Cognate with Avestan 𐬵𐬀𐬊𐬨𐬀 (haoma), whence English haoma.

Pronunciation

Adjective

सोम (sóma)

  1. relating to soma (probably written for सौम (sauma))
  2. (probably) together with उमा (umā)

Declension

Masculine a-stem declension of सोम
Nom. sg. सोमः (somaḥ)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमः (somaḥ) सोमौ (somau) सोमाः (somāḥ)
Vocative सोम (soma) सोमौ (somau) सोमाः (somāḥ)
Accusative सोमम् (somam) सोमौ (somau) सोमान् (somān)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमाय (somāya) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)
Feminine ā-stem declension of सोम
Nom. sg. सोमा (somā)
Gen. sg. सोमायाः (somāyāḥ)
Singular Dual Plural
Nominative सोमा (somā) सोमे (some) सोमाः (somāḥ)
Vocative सोमे (some) सोमे (some) सोमाः (somāḥ)
Accusative सोमाम् (somām) सोमे (some) सोमाः (somāḥ)
Instrumental सोमया (somayā) सोमाभ्याम् (somābhyām) सोमाभिः (somābhiḥ)
Dative सोमायै (somāyai) सोमाभ्याम् (somābhyām) सोमाभ्यः (somābhyaḥ)
Ablative सोमायाः (somāyāḥ) सोमाभ्याम् (somābhyām) सोमाभ्यः (somābhyaḥ)
Genitive सोमायाः (somāyāḥ) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमायाम् (somāyām) सोमयोः (somayoḥ) सोमासु (somāsu)
Neuter a-stem declension of सोम
Nom. sg. सोमम् (somam)
Gen. sg. सोमस्य (somasya)
Singular Dual Plural
Nominative सोमम् (somam) सोमे (some) सोमानि (somāni)
Vocative सोम (soma) सोमे (some) सोमानि (somāni)
Accusative सोमम् (somam) सोमे (some) सोमानि (somāni)
Instrumental सोमेन (somena) सोमाभ्याम् (somābhyām) सोमैः (somaiḥ)
Dative सोमाय (somāya) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Ablative सोमात् (somāt) सोमाभ्याम् (somābhyām) सोमेभ्यः (somebhyaḥ)
Genitive सोमस्य (somasya) सोमयोः (somayoḥ) सोमानाम् (somānām)
Locative सोमे (some) सोमयोः (somayoḥ) सोमेषु (someṣu)

Noun

सोम (sóma) m

  1. juice, extract, (especially) the juice of the soma plant, (also) the soma plant itself
  2. Soma deity personified
    • RV 8.48.3
      अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान |
      किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य ||
      apāma somamamṛtā abhūmāghanma jyotiravidāma devān |
      kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya ||
      We have drunk Soma and become immortal; we have attained the light, the Gods discovered.
      Now what may foeman's malice do to harm us? What, O Immortal, mortal man's deception?
  3. the moon or moon-god
  4. soma sacrifice
  5. a day destined for extracting the soma-juice
  6. Monday (= सोमवार (soma-vāra))
  7. nectar
  8. camphor
  9. air, wind
  10. water
  11. a drug of supposed magical properties
  12. a particular mountain or mountainous range (according to some the mountains of the moon)
  13. a particular class of fathers (पितृ (pitṛ́)) (probably for सोमपा (soma-pā))
  14. name of various authors (also with पण्डित (paṇḍita), भट्ट (bhaṭṭa), शर्मन् (śarman) etc.)
  15. = सोमचन्द्र (somacandra), or सोमेन्दु (some-ndu)
  16. name of a monkey-chief

Declension

Masculine a-stem declension of सोम (sóma)
Singular Dual Plural
Nominative सोमः
sómaḥ
सोमौ
sómau
सोमाः / सोमासः¹
sómāḥ / sómāsaḥ¹
Vocative सोम
sóma
सोमौ
sómau
सोमाः / सोमासः¹
sómāḥ / sómāsaḥ¹
Accusative सोमम्
sómam
सोमौ
sómau
सोमान्
sómān
Instrumental सोमेन
sómena
सोमाभ्याम्
sómābhyām
सोमैः / सोमेभिः¹
sómaiḥ / sómebhiḥ¹
Dative सोमाय
sómāya
सोमाभ्याम्
sómābhyām
सोमेभ्यः
sómebhyaḥ
Ablative सोमात्
sómāt
सोमाभ्याम्
sómābhyām
सोमेभ्यः
sómebhyaḥ
Genitive सोमस्य
sómasya
सोमयोः
sómayoḥ
सोमानाम्
sómānām
Locative सोमे
sóme
सोमयोः
sómayoḥ
सोमेषु
sómeṣu
Notes
  • ¹Vedic

See also

Noun

सोम (sóma) n

  1. rice-water, rice-gruel
  2. heaven, sky, ether

Declension

Neuter a-stem declension of सोम (sóma)
Singular Dual Plural
Nominative सोमम्
sómam
सोमे
sóme
सोमानि / सोमा¹
sómāni / sómā¹
Vocative सोम
sóma
सोमे
sóme
सोमानि / सोमा¹
sómāni / sómā¹
Accusative सोमम्
sómam
सोमे
sóme
सोमानि / सोमा¹
sómāni / sómā¹
Instrumental सोमेन
sómena
सोमाभ्याम्
sómābhyām
सोमैः / सोमेभिः¹
sómaiḥ / sómebhiḥ¹
Dative सोमाय
sómāya
सोमाभ्याम्
sómābhyām
सोमेभ्यः
sómebhyaḥ
Ablative सोमात्
sómāt
सोमाभ्याम्
sómābhyām
सोमेभ्यः
sómebhyaḥ
Genitive सोमस्य
sómasya
सोमयोः
sómayoḥ
सोमानाम्
sómānām
Locative सोमे
sóme
सोमयोः
sómayoḥ
सोमेषु
sómeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.