पण्डित

Hindi

Alternative forms

Etymology

From Sanskrit पण्डित (paṇḍitá).

Adjective

पण्डित (paṇḍit)

  1. learned, wise, shrewd, clever, skillful in, conversant with

Noun

पण्डित (paṇḍit) m

  1. scholar, learned man, teacher, philosopher, pandit

References


Sanskrit

Etymology

According to some from स्पन्दित (spanditá), but retroflexion suggests otherwise. Possibly derived from Proto-Indo-Aryan *parnditás.

Pronunciation

Adjective

पण्डित (paṇḍitá)

  1. learned, wise, shrewd, clever, skilful in, conversant with (+locative or compound)

Declension

Masculine a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितः
paṇḍitáḥ
पण्डितौ
paṇḍitaú
पण्डिताः / पण्डितासः¹
paṇḍitā́ḥ / paṇḍitā́saḥ¹
Vocative पण्डित
páṇḍita
पण्डितौ
páṇḍitau
पण्डिताः / पण्डितासः¹
páṇḍitāḥ / páṇḍitāsaḥ¹
Accusative पण्डितम्
paṇḍitám
पण्डितौ
paṇḍitaú
पण्डितान्
paṇḍitā́n
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पण्डिता (paṇḍitā́)
Singular Dual Plural
Nominative पण्डिता
paṇḍitā́
पण्डिते
paṇḍité
पण्डिताः
paṇḍitā́ḥ
Vocative पण्डिते
páṇḍite
पण्डिते
páṇḍite
पण्डिताः
páṇḍitāḥ
Accusative पण्डिताम्
paṇḍitā́m
पण्डिते
paṇḍité
पण्डिताः
paṇḍitā́ḥ
Instrumental पण्डितया / पण्डिता¹
paṇḍitáyā / paṇḍitā́¹
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभिः
paṇḍitā́bhiḥ
Dative पण्डितायै
paṇḍitā́yai
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभ्यः
paṇḍitā́bhyaḥ
Ablative पण्डितायाः
paṇḍitā́yāḥ
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डिताभ्यः
paṇḍitā́bhyaḥ
Genitive पण्डितायाः
paṇḍitā́yāḥ
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डितायाम्
paṇḍitā́yām
पण्डितयोः
paṇḍitáyoḥ
पण्डितासु
paṇḍitā́su
Notes
  • ¹Vedic
Neuter a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितम्
paṇḍitám
पण्डिते
paṇḍité
पण्डितानि / पण्डिता¹
paṇḍitā́ni / paṇḍitā́¹
Vocative पण्डित
páṇḍita
पण्डिते
páṇḍite
पण्डितानि / पण्डिता¹
páṇḍitāni / páṇḍitā¹
Accusative पण्डितम्
paṇḍitám
पण्डिते
paṇḍité
पण्डितानि / पण्डिता¹
paṇḍitā́ni / paṇḍitā́¹
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic

Descendants

Noun

पण्डित (paṇḍitá) m

  1. scholar, a learned man, teacher, philosopher, pundit
  2. a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
  3. incense

Declension

Masculine a-stem declension of पण्डित (paṇḍitá)
Singular Dual Plural
Nominative पण्डितः
paṇḍitáḥ
पण्डितौ
paṇḍitaú
पण्डिताः / पण्डितासः¹
paṇḍitā́ḥ / paṇḍitā́saḥ¹
Vocative पण्डित
páṇḍita
पण्डितौ
páṇḍitau
पण्डिताः / पण्डितासः¹
páṇḍitāḥ / páṇḍitāsaḥ¹
Accusative पण्डितम्
paṇḍitám
पण्डितौ
paṇḍitaú
पण्डितान्
paṇḍitā́n
Instrumental पण्डितेन
paṇḍiténa
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितैः / पण्डितेभिः¹
paṇḍitaíḥ / paṇḍitébhiḥ¹
Dative पण्डिताय
paṇḍitā́ya
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Ablative पण्डितात्
paṇḍitā́t
पण्डिताभ्याम्
paṇḍitā́bhyām
पण्डितेभ्यः
paṇḍitébhyaḥ
Genitive पण्डितस्य
paṇḍitásya
पण्डितयोः
paṇḍitáyoḥ
पण्डितानाम्
paṇḍitā́nām
Locative पण्डिते
paṇḍité
पण्डितयोः
paṇḍitáyoḥ
पण्डितेषु
paṇḍitéṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.