शर्मन्

Sanskrit

Etymology

From Proto-Indo-Aryan *śárma, from Proto-Indo-Iranian *ĉárma, from Proto-Indo-European *ḱél-mn̥, from *ḱel- (to cover). Cognate with Old English helma (whence English helm).

Pronunciation

Adjective

शर्मन् (śárman)

  1. happy, prosperous (W.)

Declension

Masculine an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्मा
śármā
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Vocative शर्मन्
śárman
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्माणः
śármāṇaḥ
Accusative शर्माणम्
śármāṇam
शर्माणौ / शर्माणा¹
śármāṇau / śármāṇā¹
शर्मणः
śármaṇaḥ
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Notes
  • ¹Vedic
Feminine an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu
Neuter an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu

Noun

शर्मन् (śárman) n

  1. shelter, safety (RV., etc.)
  2. house (Naigh.)
  3. joy, happiness, bliss (as frequently used as suffix to names of Brahmans) (Yājñ., MBh., Kāv., etc.)
  4. equal to वाच् (vāc, voice) (AitBr.)
  5. equal to शर्व (śarva) (Kauś.)
  6. name of some particular formulas (VarYogay.)

Declension

Neuter an-stem declension of शर्मन् (śárman)
Singular Dual Plural
Nominative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Vocative शर्मन् / शर्म
śárman / śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Accusative शर्म
śárma
शर्मणी
śármaṇī
शर्माणि
śármāṇi
Instrumental शर्मणा
śármaṇā
शर्मभ्याम्
śármabhyām
शर्मभिः
śármabhiḥ
Dative शर्मणे
śármaṇe
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Ablative शर्मणः
śármaṇaḥ
शर्मभ्याम्
śármabhyām
शर्मभ्यः
śármabhyaḥ
Genitive शर्मणः
śármaṇaḥ
शर्मणोः
śármaṇoḥ
शर्मणाम्
śármaṇām
Locative शर्मणि
śármaṇi
शर्मणोः
śármaṇoḥ
शर्मसु
śármasu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.