चन्द्र

Hindi

Pronunciation

  • IPA(key): /t͡ʃənd̪ɾ/

Noun

चन्द्र (candra) m

  1. Alternative form of चंद्र (candra)

Declension

Declension of चन्द्र
Singular Plural
Direct चन्द्र (candra) चन्द्र (candra)
Oblique चन्द्र (candra) चन्द्रों (candrõ)
Vocative चन्द्र (candra) चन्द्रो (candro)

Konkani

Etymology

Borrowed from Sanskrit चन्द्र (candrá).

Noun

चन्द्र (candr) (Latin script chandr, Kannada script ಚನ್ದ್ರ)

  1. the Moon

Declension

Declension of चन्द्र
singular plural
ergative चन्द्रान (candrān) चन्द्रान्नि (candrānni)
nominative चन्द्र (candr) चन्द्रा (candrā)
vocative चन्द्रा (candrā) चन्द्रान्नो (candrānno)
accusative/dative चन्द्राक (candrāk) चन्द्रांक (candrānk)
superessive चन्द्रार/चन्द्राचेर (candrār/candrācer) चन्द्रान्चेर (candrāncer)
instrumental चन्द्रानि (candrāni) चन्द्रान्नि (candrānni)
ablative चन्द्रात्ल्यान (candrātlyān) चन्द्रान्त्ल्यान (candrāntlyān)
Genitive declension of चन्द्र
masculine object feminine object
singular plural singular plural
singular subject चन्द्राचो (candrātso) चन्द्राचे (candrāce) चन्द्राचि (candrāci) चन्द्राचि (candrāci)
plural subject चन्द्रान्चो (candrāntso) चन्द्रान्चे (candrānce) चन्द्रान्चि (candrānci) चन्द्रान्चि (candrānci)

Marathi

Etymology

From Sanskrit चन्द्र (candrá).

Noun

चन्द्र (candra) m

  1. moon

Nepali

Etymology

From Sanskrit चन्द्र (candrá).

Noun

चन्द्र (candra)

  1. (astronomy) moon

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)ćandrás, from Proto-Indo-Iranian *(s)čandrás, from Proto-Indo-European *(s)kand-, whence also श्चन्द्र (ścandrá, shining, radiant). Cognate with Ancient Greek κάνδαρος (kándaros, charcoal), Latin candeō, Old Armenian խանդ (xand).

Pronunciation

Adjective

चन्द्र (candrá)

  1. glittering, shining (as gold), having the brilliancy or hue of light (said of gods, of water and of soma)
    • RV 10.121.9c
      मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
      यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ||
      mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna |
      yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema ||
      Ne'er may he harm us who is earth's Begetter, nor he whose laws are sure, the heavens' Creator,
      He who brought forth the great and lucid waters. What God shall we adore with our oblation?

Declension

Masculine a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रः
candráḥ
चन्द्रौ
candraú
चन्द्राः / चन्द्रासः¹
candrā́ḥ / candrā́saḥ¹
Vocative चन्द्र
cándra
चन्द्रौ
cándrau
चन्द्राः / चन्द्रासः¹
cándrāḥ / cándrāsaḥ¹
Accusative चन्द्रम्
candrám
चन्द्रौ
candraú
चन्द्रान्
candrā́n
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चन्द्रा (candrā́)
Singular Dual Plural
Nominative चन्द्रा
candrā́
चन्द्रे
candré
चन्द्राः
candrā́ḥ
Vocative चन्द्रे
cándre
चन्द्रे
cándre
चन्द्राः
cándrāḥ
Accusative चन्द्राम्
candrā́m
चन्द्रे
candré
चन्द्राः
candrā́ḥ
Instrumental चन्द्रया / चन्द्रा¹
candráyā / candrā́¹
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभिः
candrā́bhiḥ
Dative चन्द्रायै
candrā́yai
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभ्यः
candrā́bhyaḥ
Ablative चन्द्रायाः
candrā́yāḥ
चन्द्राभ्याम्
candrā́bhyām
चन्द्राभ्यः
candrā́bhyaḥ
Genitive चन्द्रायाः
candrā́yāḥ
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रायाम्
candrā́yām
चन्द्रयोः
candráyoḥ
चन्द्रासु
candrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Vocative चन्द्र
cándra
चन्द्रे
cándre
चन्द्राणि / चन्द्रा¹
cándrāṇi / cándrā¹
Accusative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

Noun

चन्द्र (candrá) m

  1. the moon (also personified as a deity)
    • RV 1.24.10d
      अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः |
      अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति ||
      amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
      adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti ||
      Whither by day depart the constellations that shine at night, set high in heaven above us?
      Varuna's holy laws remain unweakened, and through the night the Moon moves on in splendor.
  2. (at the end of a compound) "the moon of" i.e. the most excellent among
    • पार्थिवचन्द्र (pārthiva-candra) or नरेन्द्रचन्द्र (narendra-candra)a most excellent king
  3. the number "one"
  4. a lovely or agreeable phenomenon of any kind
  5. a spot similar to the moon
  6. the eye in a peacock's tail
  7. the mark of the visarga
  8. a kind of reddish pearl
  9. camphor
  10. water
  11. the काम्पिल्ल (kāmpilla) plant
  12. (prosody) a metre of 4×19 syllables
  13. name of a daitya (= चन्द्रवर्मन् (candra-varman), king of the kāmbojas)
  14. name of a son of Kṛṣṇa
  15. name of a son of विश्वगन्धि (viśva-gandhi) and father of युवनाश्व (yuvanāśva)
  16. name of a grammarian (= चन्द्रगोमिन् (candra-gomin))
  17. name of a king
  18. name of one of the ancestors of the गौड (gauḍa) Brahmins
  19. name of several other men
  20. name one of the 18 minor dvīpas
  21. = चन्द्रपर्वत (candra-parvata)

Declension

Masculine a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रः
candráḥ
चन्द्रौ
candraú
चन्द्राः / चन्द्रासः¹
candrā́ḥ / candrā́saḥ¹
Vocative चन्द्र
cándra
चन्द्रौ
cándrau
चन्द्राः / चन्द्रासः¹
cándrāḥ / cándrāsaḥ¹
Accusative चन्द्रम्
candrám
चन्द्रौ
candraú
चन्द्रान्
candrā́n
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

Antonyms

Descendants

See also

Noun

चन्द्र (candrá) n

  1. gold
    • RV 2.2.4c
      तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
      पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
      tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ |
      pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
      Him have they set in his own dwelling, in the vault, like the gold waxing, fulgent, in the realm of air.
      Bird of the firmament, observant with his eyes, guard of the place as'twere, looking to Gods and men.
  2. a kind of sour rice-gruel
  3. name of a sāman
  4. cardamoms
  5. Cocculus cordifolius (गुडूची (guḍūcī))
  6. = चन्द्रास्पदा (candrā-spadā)
  7. name of a river

Declension

Neuter a-stem declension of चन्द्र (candrá)
Singular Dual Plural
Nominative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Vocative चन्द्र
cándra
चन्द्रे
cándre
चन्द्राणि / चन्द्रा¹
cándrāṇi / cándrā¹
Accusative चन्द्रम्
candrám
चन्द्रे
candré
चन्द्राणि / चन्द्रा¹
candrā́ṇi / candrā́¹
Instrumental चन्द्रेण
candréṇa
चन्द्राभ्याम्
candrā́bhyām
चन्द्रैः / चन्द्रेभिः¹
candraíḥ / candrébhiḥ¹
Dative चन्द्राय
candrā́ya
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Ablative चन्द्रात्
candrā́t
चन्द्राभ्याम्
candrā́bhyām
चन्द्रेभ्यः
candrébhyaḥ
Genitive चन्द्रस्य
candrásya
चन्द्रयोः
candráyoḥ
चन्द्राणाम्
candrā́ṇām
Locative चन्द्रे
candré
चन्द्रयोः
candráyoḥ
चन्द्रेषु
candréṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.