सत्य

Hindi

Etymology

Borrowed from Sanskrit सत्य (satyá, true; truth, reality). Doublet of सच (sac), a tadbhava.

Adjective

सत्य (satya) (Urdu spelling ستیہ)

  1. true, real
    Synonym: सच्चा (saccā)
    Antonyms: मिथ्या (mithyā), झूठा (jhūṭhā)
  2. sincere, honest, righteous
    Synonym: सच्चा (saccā)

Derived terms

  • असत्य (asatya)
  • सत्यवाद (satyavād)
  • सत्याभास (satyābhās)

Noun

सत्य (satya) m (Urdu spelling ستیہ)

  1. truth
    Synonym: सच्चाई (saccāī)
    Antonyms: मिथ्या (mithyā), झूठ (jhūṭh)
  2. reality, actuality
    Synonyms: वास्तविकता (vāstaviktā), हक़ीक़त (haqīqat)
  3. sincerity, righteousness
  • सत्या f (satyā)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hsatyám, from Proto-Indo-Iranian *Hsatyás, from Proto-Indo-European *h₁s-n̥t-yós, from *h₁sónts, from *h₁es- (to be). Cognate with Avestan 𐬵𐬀𐬌𐬚𐬌𐬌𐬀 (haiθiia), Old Persian 𐏃𐏁𐎡𐎹 (h-š-i-y /hašiya-/), Gothic 𐍃𐌿𐌽𐌾𐌹𐍃 (sunjis).

Pronunciation

Adjective

सत्य (satyá)

  1. true, real, actual, genuine
    सर्वाः अनिम्यः जपानाम् वक्तृभ्यः प्र भवन्ते यद् सत्यम् अस्ति।
    sárvāḥ animyaḥ japānām vaktṛ́bhyaḥ prá bhávante yád satyám ásti.
    It is true that all anime originated from Japanese speakers.
  2. sincere, honest, truthful, faithful
  3. pure, virtuous, good
  4. successful, effectual
  5. valid

Declension

Masculine a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यः
satyáḥ
सत्यौ
satyaú
सत्याः / सत्यासः¹
satyā́ḥ / satyā́saḥ¹
Vocative सत्य
sátya
सत्यौ
sátyau
सत्याः / सत्यासः¹
sátyāḥ / sátyāsaḥ¹
Accusative सत्यम्
satyám
सत्यौ
satyaú
सत्यान्
satyā́n
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्या (satyā́)
Singular Dual Plural
Nominative सत्या
satyā́
सत्ये
satyé
सत्याः
satyā́ḥ
Vocative सत्ये
sátye
सत्ये
sátye
सत्याः
sátyāḥ
Accusative सत्याम्
satyā́m
सत्ये
satyé
सत्याः
satyā́ḥ
Instrumental सत्यया / सत्या¹
satyáyā / satyā́¹
सत्याभ्याम्
satyā́bhyām
सत्याभिः
satyā́bhiḥ
Dative सत्यायै
satyā́yai
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Ablative सत्यायाः
satyā́yāḥ
सत्याभ्याम्
satyā́bhyām
सत्याभ्यः
satyā́bhyaḥ
Genitive सत्यायाः
satyā́yāḥ
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्यायाम्
satyā́yām
सत्ययोः
satyáyoḥ
सत्यासु
satyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocative सत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀲𑀘 (saca)
    • Magadhi Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
    • Maharastri Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
      • Old Marathi: साज (sāja)
    • Pali: sacca
    • Sauraseni Prakrit: 𑀲𑀘𑁆𑀘 (sacca)
      • Gujarati: સાચ (sāc)
      • Hindi: सच (sac)
      • Punjabi:
        Gurmukhi: ਸੱਚ (sach)
        Shahmukhi: سچ (sac)
      • Urdu: سچ (sac)
  • Bengali: সত্য (sôtjô)
  • Hindi: सत्य (satya)
  • Kannada: ಸತ್ಯ (satya)
  • Khmer: សត្យ (sɑtyɔɔ), សត្យា (sɑtyiə)
  • Lao: ສັດ (sat)
  • Malay: setia
  • Punjabi: ਸਤਿ (sati)
  • Telugu: సత్యము (satyamu)
  • Thai: สัตย์ (sàt)

Noun

सत्य (satyá) n

  1. truth
  2. reality

Inflection

Neuter a-stem declension of सत्य (satyá)
Singular Dual Plural
Nominative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Vocative सत्य
sátya
सत्ये
sátye
सत्यानि / सत्या¹
sátyāni / sátyā¹
Accusative सत्यम्
satyám
सत्ये
satyé
सत्यानि / सत्या¹
satyā́ni / satyā́¹
Instrumental सत्येन
satyéna
सत्याभ्याम्
satyā́bhyām
सत्यैः / सत्येभिः¹
satyaíḥ / satyébhiḥ¹
Dative सत्याय
satyā́ya
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Ablative सत्यात्
satyā́t
सत्याभ्याम्
satyā́bhyām
सत्येभ्यः
satyébhyaḥ
Genitive सत्यस्य
satyásya
सत्ययोः
satyáyoḥ
सत्यानाम्
satyā́nām
Locative सत्ये
satyé
सत्ययोः
satyáyoḥ
सत्येषु
satyéṣu
Notes
  • ¹Vedic

Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.