असत्य

Hindi

Etymology

Learned borrowing from Sanskrit असत्य (asatya).

Pronunciation

  • IPA(key): /ə.sət̪j/

Adjective

असत्य (asatya)

  1. false, untrue, lying
    Synonym: झूठा (jhūṭhā)

Sanskrit

Adjective

असत्य (asatya)

  1. false
  2. untrue
  3. lying

Noun

असत्य (asatya) n

  1. lie
  2. untruth
  3. falsehood

Declension

Neuter a-stem declension of असत्य
Nom. sg. असत्यम् (asatyam)
Gen. sg. असत्यस्य (asatyasya)
Singular Dual Plural
Nominative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Vocative असत्य (asatya) असत्ये (asatye) असत्यानि (asatyāni)
Accusative असत्यम् (asatyam) असत्ये (asatye) असत्यानि (asatyāni)
Instrumental असत्येन (asatyena) असत्याभ्याम् (asatyābhyām) असत्यैः (asatyaiḥ)
Dative असत्याय (asatyāya) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Ablative असत्यात् (asatyāt) असत्याभ्याम् (asatyābhyām) असत्येभ्यः (asatyebhyaḥ)
Genitive असत्यस्य (asatyasya) असत्ययोः (asatyayoḥ) असत्यानाम् (asatyānām)
Locative असत्ये (asatye) असत्ययोः (asatyayoḥ) असत्येषु (asatyeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.