वसति

Sanskrit

Etymology 1

From Proto-Indo-European *h₂wes- (to dwell).

Pronunciation

Noun

वसति (vasatí) f

  1. staying, dwelling, abiding, sojourn
  2. a nest
  3. a dwelling-place, house, residence
  4. (Jainism) a Jain monastery

Declension

Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या
vasatyā̀
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये¹ / वसत्यै²
vasatáye / vasatyè¹ / vasatyaì²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्²
vasataú / vasatyā̀m²
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Adjective

वसति (vasatí)

  1. dwelling, abiding

Declension

Masculine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीन्
vasatī́n
Instrumental वसतिना / वसत्या¹
vasatínā / vasatyā̀¹
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये²
vasatáye / vasatyè²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्यः²
vasatéḥ / vasatyàḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्यः²
vasatéḥ / vasatyàḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ
vasataú
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसतिः
vasatíḥ
वसती
vasatī́
वसतयः
vasatáyaḥ
Vocative वसते
vásate
वसती
vásatī
वसतयः
vásatayaḥ
Accusative वसतिम्
vasatím
वसती
vasatī́
वसतीः
vasatī́ḥ
Instrumental वसत्या
vasatyā̀
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये¹ / वसत्यै²
vasatáye / vasatyè¹ / vasatyaì²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसत्याः²
vasatéḥ / vasatyā̀ḥ²
वसत्योः
vasatyóḥ
वसतीनाम्
vasatīnā́m
Locative वसतौ / वसत्याम्²
vasataú / vasatyā̀m²
वसत्योः
vasatyóḥ
वसतिषु
vasatíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of वसति (vasatí)
Singular Dual Plural
Nominative वसति
vasatí
वसतिनी
vasatínī
वसती / वसति / वसतीनि¹
vasatī́ / vasatí / vasatī́ni¹
Vocative वसति / वसते
vasatí / vásate
वसतिनी
vásatinī
वसती / वसति / वसतीनि¹
vásatī / vasatí / vásatīni¹
Accusative वसति
vasatí
वसतिनी
vasatínī
वसती / वसति / वसतीनि¹
vasatī́ / vasatí / vasatī́ni¹
Instrumental वसतिना / वसत्या²
vasatínā / vasatyā̀²
वसतिभ्याम्
vasatíbhyām
वसतिभिः
vasatíbhiḥ
Dative वसतये / वसत्ये³
vasatáye / vasatyè³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Ablative वसतेः / वसतिनः¹ / वसत्यः³
vasatéḥ / vasatínaḥ¹ / vasatyàḥ³
वसतिभ्याम्
vasatíbhyām
वसतिभ्यः
vasatíbhyaḥ
Genitive वसतेः / वसतिनः¹ / वसत्यः³
vasatéḥ / vasatínaḥ¹ / vasatyàḥ³
वसतिनोः
vasatínoḥ
वसतीनाम्
vasatīnā́m
Locative वसतिनि¹
vasatíni¹
वसतिनोः
vasatínoḥ
वसतिषु
vasatíṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 2

From Proto-Indo-Aryan *Hwásati, from Proto-Indo-Iranian *Hwásati, from Proto-Indo-European *h₂wés-e-ti, from *h₂wes- (to dwell). Cognate with Avestan 𐬬𐬀𐬢𐬵𐬀𐬌𐬙𐬌‎ (vaŋhaiti‎), Old English wesan (to be) (whence English was).

Pronunciation

Verb

वसति (vásati) (root वस्, class 1, type P, present)

  1. to dwell, live, stop (at a place), stay
  2. to remain or keep on or continue in any condition
  3. to have sexual intercourse with
  4. to rest upon [+locative]
  5. to charge or entrust with [+instrumental]

Conjugation

Conjugation of वसति (vasati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वसति
vasati
वसतः
vasataḥ
वसन्ति
vasanti
वसते
vasate
वसेते
vasete
वसन्ते
vasante
उष्यते
uṣyate
उष्येते
uṣyete
उष्यन्ते
uṣyante
2nd person वससि
vasasi
वसथः
vasathaḥ
वसथ
vasatha
वससे
vasase
वसेथे
vasethe
वसध्वे
vasadhve
उष्यसे
uṣyase
उष्येथे
uṣyethe
उष्येध्वे
uṣyedhve
1st person वसामि
vasāmi
वसावः
vasāvaḥ
वसामः
vasāmaḥ
वसे
vase
वसावहे
vasāvahe
वसामहे
vasāmahe
उष्ये
uṣye
उष्यावहे
uṣyāvahe
उष्यामहे
uṣyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अवसत्
avasat
अवसताम्
avasatām
अवसन्
avasan
अवसत
avasata
अवसेताम्
avasetām
अवसन्त
avasanta
औष्यत
auṣyata
औष्येताम्
auṣyetām
औष्यन्त
auṣyanta
2nd person अवसः
avasaḥ
अवसतम्
avasatam
अवसत
avasata
अवसथाः
avasathāḥ
अवसेथाम्
avasethām
अवसध्वम्
avasadhvam
औष्यथाः
auṣyathāḥ
औष्येथाम्
auṣyethām
औष्यध्वम्
auṣyadhvam
1st person अवसम्
avasam
अवसाव
avasāva
अवसाम
avasāma
अवसे
avase
अवसावहि
avasāvahi
अवसामहि
avasāmahi
औष्ये
auṣye
औष्यावहि
auṣyāvahi
औष्यामहि
auṣyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वसतु
vasatu
वसताम्
vasatām
वसन्तु
vasantu
वसताम्
vasatām
वसेताम्
vasetām
वसन्ताम्
vasantām
उष्यताम्
uṣyatām
उष्येताम्
uṣyetām
उष्यन्ताम्
uṣyantām
2nd person वस
vasa
वसतम्
vasatam
वसत
vasata
वसस्व
vasasva
वसेथाम्
vasethām
वसध्वम्
vasadhvam
उष्यस्व
uṣyasva
उष्येथाम्
uṣyethām
उष्यध्वम्
uṣyadhvam
1st person वसानि
vasāni
वसाव
vasāva
वसाम
vasāma
वसै
vasai
वसावहै
vasāvahai
वसामहै
vasāmahai
उष्यै
uṣyai
उष्यावहै
uṣyāvahai
उष्यामहै
uṣyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वसेत्
vaset
वसेताम्
vasetām
वसेयुः
vaseyuḥ
वसेत
vaseta
वसेयाताम्
vaseyātām
वसेरन्
vaseran
उष्येत
uṣyeta
उष्येयाताम्
uṣyeyātām
उष्येरन्
uṣyeran
2nd person वसेः
vaseḥ
वसेतम्
vasetam
वसेत
vaseta
वसेथाः
vasethāḥ
वसेयाथाम्
vaseyāthām
वसेध्वम्
vasedhvam
उष्येथाः
uṣyethāḥ
उष्येयाथाम्
uṣyeyāthām
उष्येध्वम्
uṣyedhvam
1st person वसेयम्
vaseyam
वसेव
vaseva
वसेम
vasema
वसेय
vaseya
वसेवहि
vasevahi
वसेमहि
vasemahi
उष्येय
uṣyeya
उष्येवहि
uṣyevahi
उष्येमहि
uṣyemahi

Descendants

  • Sauraseni Prakrit: 𑀯𑀲𑀤𑀺 (vasadi)
  • Ardhamagadhi Prakrit: [Term?]
  • Maharastri Prakrit: [Term?]
    • Marathi: बसणे (basṇe)
    • Konkani: बसप (basap, to sit)
  • Pali: vasati
  • Sauraseni Prakrit: 𑀯𑀲𑀤𑀺 (vasadi)
    • Gujarati: વસવું (vasvũ)
    • Hindi: बसना (basnā, to settle, live)
    • Punjabi: ਵਹਿਣਾ (vahiṇā)
  • Telugu: వసతి (vasati)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.