वास्तु

Hindi

Etymology

Borrowed from Sanskrit वास्तु (vā́stu).

Pronunciation

  • IPA(key): /ʋɑːs.t̪uː/

Noun

वास्तु (vāstu) m

  1. vastu: the design and placement of buildings
  2. building, structure
    Synonym: इमारत (imārat)

Declension

Declension of वास्तु
Singular Plural
Direct वास्तु (vāstu) वास्तु (vāstu)
Oblique वास्तु (vāstu) वास्तुओं (vāstuon)
Vocative वास्तु (vāstu) वास्तुओ (vāstuo)

Derived terms


Sanskrit

Etymology

From Proto-Indo-Aryan *Hwā́stu, from Proto-Indo-Iranian *Hwā́stu, from Proto-Indo-European *h₂wóstu, from *h₂wes- (to dwell). Cognate with Tocharian B ost.

Pronunciation

Noun

वास्तु (vā́stu) n

  1. the site or foundation of a house, site, ground, building or dwelling-place, habitation, homestead, house
  2. an apartment, chamber
  3. the pot-herb Chenopodium album
  4. a kind of grain (compare वास्तुमय (vā́stu-maya))

Declension

Neuter u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तु
vā́stu
वास्तुनी
vā́stunī
वास्तू / वास्तु / वास्तूनि¹
vā́stū / vā́stu / vā́stūni¹
Vocative वास्तु / वास्तो
vā́stu / vā́sto
वास्तुनी
vā́stunī
वास्तू / वास्तु / वास्तूनि¹
vā́stū / vā́stu / vā́stūni¹
Accusative वास्तु
vā́stu
वास्तुनी
vā́stunī
वास्तू / वास्तु / वास्तूनि¹
vā́stū / vā́stu / vā́stūni¹
Instrumental वास्तुना / वास्त्वा²
vā́stunā / vā́stvā²
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तवे / वास्त्वे³
vā́stave / vā́stve³
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तोः / वास्तुनः¹ / वास्त्वः³
vā́stoḥ / vā́stunaḥ¹ / vā́stvaḥ³
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तोः / वास्तुनः¹ / वास्त्वः³
vā́stoḥ / vā́stunaḥ¹ / vā́stvaḥ³
वास्तुनोः
vā́stunoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तुनि¹
vā́stuni¹
वास्तुनोः
vā́stunoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

वास्तु (vā́stu) m

  1. name of one of the 8 Vasus
  2. name of a rakshasa

Declension

Masculine u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तुः
vā́stuḥ
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Vocative वास्तो
vā́sto
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Accusative वास्तुम्
vā́stum
वास्तू
vā́stū
वास्तून्
vā́stūn
Instrumental वास्तुना / वास्त्वा¹
vā́stunā / vā́stvā¹
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तवे / वास्त्वे²
vā́stave / vā́stve²
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तोः / वास्त्वः²
vā́stoḥ / vā́stvaḥ²
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तोः / वास्त्वः²
vā́stoḥ / vā́stvaḥ²
वास्त्वोः
vā́stvoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तौ
vā́stau
वास्त्वोः
vā́stvoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

वास्तु (vā́stu) f

  1. (probably) name of a river

Declension

Feminine u-stem declension of वास्तु (vā́stu)
Singular Dual Plural
Nominative वास्तुः
vā́stuḥ
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Vocative वास्तो
vā́sto
वास्तू
vā́stū
वास्तवः
vā́stavaḥ
Accusative वास्तुम्
vā́stum
वास्तू
vā́stū
वास्तूः
vā́stūḥ
Instrumental वास्त्वा
vā́stvā
वास्तुभ्याम्
vā́stubhyām
वास्तुभिः
vā́stubhiḥ
Dative वास्तवे / वास्त्वे¹ / वास्त्वै²
vā́stave / vā́stve¹ / vā́stvai²
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Ablative वास्तोः / वास्त्वाः²
vā́stoḥ / vā́stvāḥ²
वास्तुभ्याम्
vā́stubhyām
वास्तुभ्यः
vā́stubhyaḥ
Genitive वास्तोः / वास्त्वाः²
vā́stoḥ / vā́stvāḥ²
वास्त्वोः
vā́stvoḥ
वास्तूनाम्
vā́stūnām
Locative वास्तौ / वास्त्वाम्²
vā́stau / vā́stvām²
वास्त्वोः
vā́stvoḥ
वास्तुषु
vā́stuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.