राष्ट्र

Hindi

Etymology

Borrowed from Sanskrit राष्ट्र (rāṣṭra).

Pronunciation

  • IPA(key): /ɾɑːʃʈɾ/

Noun

राष्ट्र (rāṣṭra) m (Urdu spelling راشٹر)

  1. nation (sovereign state)
    दूसरे विश्वयुद्ध के दौरान, स्पेन तटस्थ राष्ट्र था।
    dūsre viśvayuddh ke daurān, spen taṭasth rāṣṭra thā.
    During the Second World War, Spain was a neutral nation.
    Synonyms: देश (deś), राज्य (rājya)
  2. nation (community of people having a common identity)
    हिंदू राष्ट्रhindū rāṣṭrathe Hindu nation: a racial concept of the Indian far-right nationalists

Declension

Declension of राष्ट्र
Singular Plural
Direct राष्ट्र (rāṣṭra) राष्ट्र (rāṣṭra)
Oblique राष्ट्र (rāṣṭra) राष्ट्रों (rāṣṭrõ)
Vocative राष्ट्र (rāṣṭra) राष्ट्रो (rāṣṭro)

Derived terms

References

  • Bahri, Hardev (1989), राष्ट्र”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Nepali

Noun

राष्ट्र (rāṣṭra), pronounced रास्ट्र (rāsṭra)

  1. nation, country

Sanskrit

Etymology

From राज् (rāj)

Alternative forms

Noun

राष्ट्र (rāṣṭrá) m, n

  1. (fr. √ राज्; g. अर्धर्चादि; m. only MBh. xiii, 3050) a kingdom (Mn. vii, 157 one of the 5 प्रकृतिs of the state), realm, empire, dominion, district, country.

Declension

Neuter a-stem declension of राष्ट्र (rāṣṭrá)
Singular Dual Plural
Nominative राष्ट्रम्
rāṣṭrám
राष्ट्रे
rāṣṭré
राष्ट्राणि / राष्ट्रा¹
rāṣṭrā́ṇi / rāṣṭrā́¹
Vocative राष्ट्र
rā́ṣṭra
राष्ट्रे
rā́ṣṭre
राष्ट्राणि / राष्ट्रा¹
rā́ṣṭrāṇi / rā́ṣṭrā¹
Accusative राष्ट्रम्
rāṣṭrám
राष्ट्रे
rāṣṭré
राष्ट्राणि / राष्ट्रा¹
rāṣṭrā́ṇi / rāṣṭrā́¹
Instrumental राष्ट्रेण
rāṣṭréṇa
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रैः / राष्ट्रेभिः¹
rāṣṭraíḥ / rāṣṭrébhiḥ¹
Dative राष्ट्राय
rāṣṭrā́ya
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रेभ्यः
rāṣṭrébhyaḥ
Ablative राष्ट्रात्
rāṣṭrā́t
राष्ट्राभ्याम्
rāṣṭrā́bhyām
राष्ट्रेभ्यः
rāṣṭrébhyaḥ
Genitive राष्ट्रस्य
rāṣṭrásya
राष्ट्रयोः
rāṣṭráyoḥ
राष्ट्राणाम्
rāṣṭrā́ṇām
Locative राष्ट्रे
rāṣṭré
राष्ट्रयोः
rāṣṭráyoḥ
राष्ट्रेषु
rāṣṭréṣu
Notes
  • ¹Vedic
Masculine a-stem declension of राष्ट्र (rāṣṭra)
Singular Dual Plural
Nominative राष्ट्रः
rāṣṭraḥ
राष्ट्रौ
rāṣṭrau
राष्ट्राः / राष्ट्रासः¹
rāṣṭrāḥ / rāṣṭrāsaḥ¹
Vocative राष्ट्र
rāṣṭra
राष्ट्रौ
rāṣṭrau
राष्ट्राः / राष्ट्रासः¹
rāṣṭrāḥ / rāṣṭrāsaḥ¹
Accusative राष्ट्रम्
rāṣṭram
राष्ट्रौ
rāṣṭrau
राष्ट्रान्
rāṣṭrān
Instrumental राष्ट्रेण
rāṣṭreṇa
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रैः / राष्ट्रेभिः¹
rāṣṭraiḥ / rāṣṭrebhiḥ¹
Dative राष्ट्राय
rāṣṭrāya
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रेभ्यः
rāṣṭrebhyaḥ
Ablative राष्ट्रात्
rāṣṭrāt
राष्ट्राभ्याम्
rāṣṭrābhyām
राष्ट्रेभ्यः
rāṣṭrebhyaḥ
Genitive राष्ट्रस्य
rāṣṭrasya
राष्ट्रयोः
rāṣṭrayoḥ
राष्ट्राणाम्
rāṣṭrāṇām
Locative राष्ट्रे
rāṣṭre
राष्ट्रयोः
rāṣṭrayoḥ
राष्ट्रेषु
rāṣṭreṣu
Notes
  • ¹Vedic

Noun

राष्ट्र (rāṣṭrá) m

  1. a people, nation, subjects.
  2. any public calamity (as famine, plague, etc.), affliction.

Proper noun

राष्ट्र (rāṣṭra) m

  1. name of a king (son of काशि).

Derived terms

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.