राष्ट्रपति

Hindi

Etymology

Sanskrit राष्ट्रपति (rāṣṭrapati).

Noun

राष्ट्रपति (rāṣṭrapti) m

  1. leader of a country, president.

Declension

Declension of राष्ट्रपति
Singular Plural
Direct राष्ट्रपति (rāṣṭrapti) राष्ट्रपति (rāṣṭrapti)
Oblique राष्ट्रपति (rāṣṭrapti) राष्ट्रपतियों (rāṣṭraptiyõ)
Vocative राष्ट्रपति (rāṣṭrapti) राष्ट्रपतियो (rāṣṭraptiyo)

Nepali

Noun

राष्ट्रपति (rāṣṭrapati), pronounced रास्ट्रपति (rāsṭrapati)

  1. president

Sanskrit

Etymology

From राष्ट्र (rāṣṭra, state, kingdom, country) + पति (pati, lord, ruler; husband).

Pronunciation

Noun

राष्ट्रपति (rāṣṭrápati) m

  1. lord of a kingdom, a sovereign

Declension

Masculine i-stem declension of राष्ट्रपति (rāṣṭrápati)
Singular Dual Plural
Nominative राष्ट्रपतिः
rāṣṭrápatiḥ
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतयः
rāṣṭrápatayaḥ
Vocative राष्ट्रपते
rā́ṣṭrapate
राष्ट्रपती
rā́ṣṭrapatī
राष्ट्रपतयः
rā́ṣṭrapatayaḥ
Accusative राष्ट्रपतिम्
rāṣṭrápatim
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतीन्
rāṣṭrápatīn
Instrumental राष्ट्रपतिना / राष्ट्रपत्या¹
rāṣṭrápatinā / rāṣṭrápatyā¹
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभिः
rāṣṭrápatibhiḥ
Dative राष्ट्रपतये / राष्ट्रपत्ये²
rāṣṭrápataye / rāṣṭrápatye²
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Ablative राष्ट्रपतेः / राष्ट्रपत्यः²
rāṣṭrápateḥ / rāṣṭrápatyaḥ²
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Genitive राष्ट्रपतेः / राष्ट्रपत्यः²
rāṣṭrápateḥ / rāṣṭrápatyaḥ²
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतीनाम्
rāṣṭrápatīnām
Locative राष्ट्रपतौ
rāṣṭrápatau
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतिषु
rāṣṭrápatiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

See also

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.