राज्य

Hindi

Etymology

From Sanskrit राज्य (rājya).

Noun

राज्य (rājya) m (Urdu spelling راجیہ)

  1. state, kingdom
    यह क्षेत्र उस राज्य के अंतर्गत है
    yah kṣetra us rājya ke antargat hai.
    This region is included in that state.
    आंतरिक अशान्ति की वजह से, राज्य उलट गया
    āntrik aśānti kī vajah se, rājya ulaṭ gayā.
    Due to internal turmoil, the kingdom was overthrown.
  2. reign
    बीस वर्ष के राज्य के पश्चात्, राजा ग़ायब हो गया
    bīs varṣ ke rājya ke paścāt, rājā ġāyab ho gayā.
    After a reign of twenty years, the king vanished.

Synonyms

Derived terms

References

  • Bahri, Hardev (1989), राज्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Marathi

Etymology

From Sanskrit राज्य (rājyá, rā́jya).

Noun

राज्य (rājya) n

  1. state, province

See also


Sanskrit

Etymology

From the root राज् (rāj, to reign, be king or chief, rule over).

Pronunciation

Adjective

राज्य (rājyá)

  1. kingly, princely, royal

Declension

Masculine a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यः
rājyáḥ
राज्यौ
rājyaú
राज्याः / राज्यासः¹
rājyā́ḥ / rājyā́saḥ¹
Vocative राज्य
rā́jya
राज्यौ
rā́jyau
राज्याः / राज्यासः¹
rā́jyāḥ / rā́jyāsaḥ¹
Accusative राज्यम्
rājyám
राज्यौ
rājyaú
राज्यान्
rājyā́n
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राज्या (rājyā́)
Singular Dual Plural
Nominative राज्या
rājyā́
राज्ये
rājyé
राज्याः
rājyā́ḥ
Vocative राज्ये
rā́jye
राज्ये
rā́jye
राज्याः
rā́jyāḥ
Accusative राज्याम्
rājyā́m
राज्ये
rājyé
राज्याः
rājyā́ḥ
Instrumental राज्यया / राज्या¹
rājyáyā / rājyā́¹
राज्याभ्याम्
rājyā́bhyām
राज्याभिः
rājyā́bhiḥ
Dative राज्यायै
rājyā́yai
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Ablative राज्यायाः
rājyā́yāḥ
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Genitive राज्यायाः
rājyā́yāḥ
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्यायाम्
rājyā́yām
राज्ययोः
rājyáyoḥ
राज्यासु
rājyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic

Noun

राज्य (rājyá, rā́jya) n

  1. royalty, kingship, sovereignty, empire
    "over" + locative or compound
    "of" + genitive or compound
    accusative with √kṛ or causative of √kṛ or with upa-√ās or vi-√dhā — to exercise government, rule, govern

Declension

Neuter a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rā́jya)
Singular Dual Plural
Nominative राज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Instrumental राज्येन
rā́jyena
राज्याभ्याम्
rā́jyābhyām
राज्यैः / राज्येभिः¹
rā́jyaiḥ / rā́jyebhiḥ¹
Dative राज्याय
rā́jyāya
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Ablative राज्यात्
rā́jyāt
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Genitive राज्यस्य
rā́jyasya
राज्ययोः
rā́jyayoḥ
राज्यानाम्
rā́jyānām
Locative राज्ये
rā́jye
राज्ययोः
rā́jyayoḥ
राज्येषु
rā́jyeṣu
Notes
  • ¹Vedic

Noun

राज्य (rājyá) n

  1. kingdom, country, realm (= राष्ट्र (rāṣṭra))

Declension

Neuter a-stem declension of राज्य (rājyá)
Singular Dual Plural
Nominative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocative राज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusative राज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumental राज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dative राज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablative राज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitive राज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locative राज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.