बुद्ध

Hindi

Etymology

Borrowed from Sanskrit बुद्ध (buddhá). Doublet of बुत (but).

Pronunciation

  • IPA(key): /bʊd̪d̪ʱ/

Noun

बुद्ध (buddh) m (Urdu spelling بدھ)

  1. Buddha, the enlightened one.

Derived terms


Marathi

Noun

बुद्ध (buddh) m

  1. Buddha, the enlightened one.

Derived terms


Nepali

Proper noun

बुद्ध (buddh), pronounced बुद्ध (buddha)

  1. Buddha, the enlightened one.

Pali

Alternative forms

Proper noun

बुद्ध m

  1. Devanagari script form of buddha

Verb

बुद्ध

  1. Devanagari script form of buddha

Sanskrit

Etymology

From Proto-Indo-Aryan *buddʰás, from Proto-Indo-Iranian *bʰudᶻdʰás, from Proto-Indo-European *bʰudʰtós (awake, aware). Cognate with Ancient Greek πυστός (pustós), Avestan 𐬠𐬎𐬯𐬙𐬀 (busta). Synchronically analyzable as the past participle of बोधति (bódhati, wake).

Pronunciation

  • (Vedic) IPA(key): /bud̪.d̪ʱɐ́/, [bud̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈbud̪.d̪ʱɐ/, [ˈbud̪̚.d̪ʱɐ]

Adjective

बुद्ध (buddhá)

  1. awake
  2. enlightened, conscious, intelligent, clever, wise
    Antonym: मूढ (mūḍhá)

Declension

Masculine a-stem declension of बुद्ध
Nom. sg. बुद्धः (buddhaḥ)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धः (buddhaḥ) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Vocative बुद्ध (buddha) बुद्धौ (buddhau) बुद्धाः (buddhāḥ)
Accusative बुद्धम् (buddham) बुद्धौ (buddhau) बुद्धान् (buddhān)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)
Feminine ā-stem declension of बुद्ध
Nom. sg. बुद्धा (buddhā)
Gen. sg. बुद्धायाः (buddhāyāḥ)
Singular Dual Plural
Nominative बुद्धा (buddhā) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Vocative बुद्धे (buddhe) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Accusative बुद्धाम् (buddhām) बुद्धे (buddhe) बुद्धाः (buddhāḥ)
Instrumental बुद्धया (buddhayā) बुद्धाभ्याम् (buddhābhyām) बुद्धाभिः (buddhābhiḥ)
Dative बुद्धायै (buddhāyai) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Ablative बुद्धायाः (buddhāyāḥ) बुद्धाभ्याम् (buddhābhyām) बुद्धाभ्यः (buddhābhyaḥ)
Genitive बुद्धायाः (buddhāyāḥ) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धायाम् (buddhāyām) बुद्धयोः (buddhayoḥ) बुद्धासु (buddhāsu)
Neuter a-stem declension of बुद्ध
Nom. sg. बुद्धम् (buddham)
Gen. sg. बुद्धस्य (buddhasya)
Singular Dual Plural
Nominative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Vocative बुद्ध (buddha) बुद्धे (buddhe) बुद्धानि (buddhāni)
Accusative बुद्धम् (buddham) बुद्धे (buddhe) बुद्धानि (buddhāni)
Instrumental बुद्धेन (buddhena) बुद्धाभ्याम् (buddhābhyām) बुद्धैः (buddhaiḥ)
Dative बुद्धाय (buddhāya) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Ablative बुद्धात् (buddhāt) बुद्धाभ्याम् (buddhābhyām) बुद्धेभ्यः (buddhebhyaḥ)
Genitive बुद्धस्य (buddhasya) बुद्धयोः (buddhayoḥ) बुद्धानाम् (buddhānām)
Locative बुद्धे (buddhe) बुद्धयोः (buddhayoḥ) बुद्धेषु (buddheṣu)

Noun

बुद्ध (buddhá) m

  1. Buddha, the enlightened one

Declension

Masculine a-stem declension of बुद्ध (buddha)
Singular Dual Plural
Nominative बुद्धः
buddhaḥ
बुद्धौ
buddhau
बुद्धाः / बुद्धासः¹
buddhāḥ / buddhāsaḥ¹
Vocative बुद्ध
buddha
बुद्धौ
buddhau
बुद्धाः / बुद्धासः¹
buddhāḥ / buddhāsaḥ¹
Accusative बुद्धम्
buddham
बुद्धौ
buddhau
बुद्धान्
buddhān
Instrumental बुद्धेन
buddhena
बुद्धाभ्याम्
buddhābhyām
बुद्धैः / बुद्धेभिः¹
buddhaiḥ / buddhebhiḥ¹
Dative बुद्धाय
buddhāya
बुद्धाभ्याम्
buddhābhyām
बुद्धेभ्यः
buddhebhyaḥ
Ablative बुद्धात्
buddhāt
बुद्धाभ्याम्
buddhābhyām
बुद्धेभ्यः
buddhebhyaḥ
Genitive बुद्धस्य
buddhasya
बुद्धयोः
buddhayoḥ
बुद्धानाम्
buddhānām
Locative बुद्धे
buddhe
बुद्धयोः
buddhayoḥ
बुद्धेषु
buddheṣu
Notes
  • ¹Vedic

Descendants

Borrowed terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.