मूढ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *muẓḍʰás, from Proto-Indo-Iranian *muždʰás, from the root *mawǰʰ- (to err, to deviate). Related to मुग्ध (mugdhá). See the root मुह् (muh) for cognates.

Pronunciation

Adjective

मूढ (mūḍhá)

  1. stupefied, bewildered, perplexed, confused, at a loss or uncertain about
  2. ignorant, stupid, dull, foolish, simple

Declension

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूढा (mūḍhā́)
Singular Dual Plural
Nominative मूढा
mūḍhā́
मूढे
mūḍhé
मूढाः
mūḍhā́ḥ
Vocative मूढे
mū́ḍhe
मूढे
mū́ḍhe
मूढाः
mū́ḍhāḥ
Accusative मूढाम्
mūḍhā́m
मूढे
mūḍhé
मूढाः
mūḍhā́ḥ
Instrumental मूढया / मूढा¹
mūḍháyā / mūḍhā́¹
मूढाभ्याम्
mūḍhā́bhyām
मूढाभिः
mūḍhā́bhiḥ
Dative मूढायै
mūḍhā́yai
मूढाभ्याम्
mūḍhā́bhyām
मूढाभ्यः
mūḍhā́bhyaḥ
Ablative मूढायाः
mūḍhā́yāḥ
मूढाभ्याम्
mūḍhā́bhyām
मूढाभ्यः
mūḍhā́bhyaḥ
Genitive मूढायाः
mūḍhā́yāḥ
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढायाम्
mūḍhā́yām
मूढयोः
mūḍháyoḥ
मूढासु
mūḍhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Vocative मूढ
mū́ḍha
मूढे
mū́ḍhe
मूढानि / मूढा¹
mū́ḍhāni / mū́ḍhā¹
Accusative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Noun

मूढ (mūḍhá) m

  1. fool, idiot, dolt
  2. confusion of the mind

Declension

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ
mūḍhaú
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ
mū́ḍhau
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ
mūḍhaú
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: mūḷha
  • Tamil: மூடன் (mūṭaṉ)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.