उत्तर

Hindi

Etymology

Borrowed from Sanskrit उत्तर (úttara).

Pronunciation

  • IPA(key): /ʊt̪.t̪əɾ/

Noun

उत्तर (uttar) m (Urdu spelling اتر)

  1. reply, answer
    इस उत्तर ने हमें निराश कर दिया।
    is uttar ne hamẽ nirāś kar diyā.
    This reply disappointed us.
    Synonym: जवाब (javāb)
  2. north (cardinal direction)

Declension

Declension of उत्तर
Singular Plural
Direct उत्तर (uttar) उत्तर (uttar)
Oblique उत्तर (uttar) उत्तरों (uttarõ)
Vocative उत्तर (uttar) उत्तरो (uttaro)

Adjective

उत्तर (uttar) (Urdu spelling اتر)

  1. north, northern
    वह उत्तर-पूर्व एशिया जाना चाहता है।
    vah uttar-pūrva eśiyā jānā cāhtā hai.
    He wants to go to north-east Asia.
    Antonym: दक्षिण (dakṣiṇ)

References

  • McGregor, Ronald Stuart (1993), उत्तर”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Bahri, Hardev (1989), उत्तर”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Marathi

उत्तर दिशा

Etymology

Borrowed from Sanskrit उत्तर (úttara).

Adjective

उत्तर (uttar)

  1. northern

Noun

उत्तर (uttar) n

  1. north

Noun

उत्तर (uttar) m

  1. answer, reply

References

  • Maxine Berntsen (1982-1983), उत्तर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Nepali

Noun

उत्तर (uttar)

  1. north

Noun

उत्तर (uttar), pronounced उत्तर् (uttar) or उत्तरा (uttarā) or उतरा (utarā)

  1. answer, reply
    उत्तर-कापी   uttara-kāpī   answer-sheet
  2. excuse, argument

Pali

Alternative forms

Adjective

उत्तर

  1. Devanagari script form of uttara

Declension

Noun

उत्तर n

  1. Devanagari script form of uttara

Sanskrit

Etymology

From Proto-Indo-Aryan *úttaras, from Proto-Indo-Iranian *útˢtaras, from Proto-Indo-European *údteros (higher; later). Cognate with Ancient Greek ὕστερος (hústeros, latter).

Alternative scripts


Pronunciation

  • (Vedic) IPA(key): /út̪.t̪ɐ.ɽɐ/, [út̪̚.t̪ɐ.ɽɐ]
  • (Classical) IPA(key): /ˈut̪.t̪ɐ.ɽɐ/, [ˈut̪̚.t̪ɐ.ɽɐ]

Adjective

उत्तर (úttara)

  1. upper, higher, superior
    Antonym: अधर (ádhara)
  2. better
  3. later, subsequent, following, latter
  4. north direction

Usage notes

While using the term in sense of "better", always ablative case is used for the term which is better than something.

Declension

Masculine a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरः
úttaraḥ
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Vocative उत्तर
úttara
उत्तरौ
úttarau
उत्तराः / उत्तरासः¹
úttarāḥ / úttarāsaḥ¹
Accusative उत्तरम्
úttaram
उत्तरौ
úttarau
उत्तरान्
úttarān
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तरा (úttarā)
Singular Dual Plural
Nominative उत्तरा
úttarā
उत्तरे
úttare
उत्तराः
úttarāḥ
Vocative उत्तरे
úttare
उत्तरे
úttare
उत्तराः
úttarāḥ
Accusative उत्तराम्
úttarām
उत्तरे
úttare
उत्तराः
úttarāḥ
Instrumental उत्तरया / उत्तरा¹
úttarayā / úttarā¹
उत्तराभ्याम्
úttarābhyām
उत्तराभिः
úttarābhiḥ
Dative उत्तरायै
úttarāyai
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Ablative उत्तरायाः
úttarāyāḥ
उत्तराभ्याम्
úttarābhyām
उत्तराभ्यः
úttarābhyaḥ
Genitive उत्तरायाः
úttarāyāḥ
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरायाम्
úttarāyām
उत्तरयोः
úttarayoḥ
उत्तरासु
úttarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic

Noun

उत्तर (úttara) n

  1. "subsequent speech", an answer, reply

Declension

Neuter a-stem declension of उत्तर (úttara)
Singular Dual Plural
Nominative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Vocative उत्तर
úttara
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Accusative उत्तरम्
úttaram
उत्तरे
úttare
उत्तराणि / उत्तरा¹
úttarāṇi / úttarā¹
Instrumental उत्तरेण
úttareṇa
उत्तराभ्याम्
úttarābhyām
उत्तरैः / उत्तरेभिः¹
úttaraiḥ / úttarebhiḥ¹
Dative उत्तराय
úttarāya
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Ablative उत्तरात्
úttarāt
उत्तराभ्याम्
úttarābhyām
उत्तरेभ्यः
úttarebhyaḥ
Genitive उत्तरस्य
úttarasya
उत्तरयोः
úttarayoḥ
उत्तराणाम्
úttarāṇām
Locative उत्तरे
úttare
उत्तरयोः
úttarayoḥ
उत्तरेषु
úttareṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.