दक्षिण

Hindi

Etymology

Borrowed from Sanskrit दक्षिण (dákṣiṇa), from Proto-Indo-European *deḱs- (right (side)).

Pronunciation

  • IPA(key): /d̪ək.ʃɪn/

Adjective

दक्षिण (dakṣiṇ) (Urdu spelling دکشن)

  1. right
  2. southern

Noun

दक्षिण (dakṣiṇ) m (Urdu spelling دکشن)

  1. right (side)
  2. south

Marathi

दक्षिण दिशा

Etymology

Borrowed from Sanskrit दक्षिण (dákṣiṇa), from Proto-Indo-European *deḱs- (right (side)).

Adjective

दक्षिण (dakṣiṇ)

  1. southern

Noun

दक्षिण (dakṣiṇ) f

  1. south

References

  • Maxine Berntsen (1982-1983), दक्षिण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Nepali

Noun

दक्षिण (dakṣiṇ), pronounced दच्छिन् (dacchin) or दक्खिन् (dakkhin) or दक्छिँड़् (dakchĩṛ)

  1. south

Sanskrit

Etymology

From Proto-Indo-Aryan *dáṭṣinas, from Proto-Indo-Iranian *dáćšinas, from Proto-Indo-European *déḱs-i-no-s, from *deḱs- (right (side)). Cognate with Ancient Greek δεξιός (dexiós, right), Latin dexter (right), Avestan 𐬛𐬀𐬱𐬌𐬥𐬀 (dašina), Lithuanian dẽšinas, Serbo-Croatian дѐснӣ, Gothic 𐍄𐌰𐌹𐌷𐍃𐍅𐌰 (taihswa).

Alternative scripts

Pronunciation

Adjective

दक्षिण (dákṣiṇa)

  1. right (side)
  2. southern

Declension

Masculine a-stem declension of दक्षिण (dákṣiṇa)
Singular Dual Plural
Nominative दक्षिणः
dákṣiṇaḥ
दक्षिणौ
dákṣiṇau
दक्षिणाः / दक्षिणासः¹
dákṣiṇāḥ / dákṣiṇāsaḥ¹
Vocative दक्षिण
dákṣiṇa
दक्षिणौ
dákṣiṇau
दक्षिणाः / दक्षिणासः¹
dákṣiṇāḥ / dákṣiṇāsaḥ¹
Accusative दक्षिणम्
dákṣiṇam
दक्षिणौ
dákṣiṇau
दक्षिणान्
dákṣiṇān
Instrumental दक्षिणेन
dákṣiṇena
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणैः / दक्षिणेभिः¹
dákṣiṇaiḥ / dákṣiṇebhiḥ¹
Dative दक्षिणाय
dákṣiṇāya
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Ablative दक्षिणात्
dákṣiṇāt
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Genitive दक्षिणस्य
dákṣiṇasya
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणानाम्
dákṣiṇānām
Locative दक्षिणे
dákṣiṇe
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणेषु
dákṣiṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दक्षिणा (dákṣiṇā)
Singular Dual Plural
Nominative दक्षिणा
dákṣiṇā
दक्षिणे
dákṣiṇe
दक्षिणाः
dákṣiṇāḥ
Vocative दक्षिणे
dákṣiṇe
दक्षिणे
dákṣiṇe
दक्षिणाः
dákṣiṇāḥ
Accusative दक्षिणाम्
dákṣiṇām
दक्षिणे
dákṣiṇe
दक्षिणाः
dákṣiṇāḥ
Instrumental दक्षिणया / दक्षिणा¹
dákṣiṇayā / dákṣiṇā¹
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणाभिः
dákṣiṇābhiḥ
Dative दक्षिणायै
dákṣiṇāyai
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणाभ्यः
dákṣiṇābhyaḥ
Ablative दक्षिणायाः
dákṣiṇāyāḥ
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणाभ्यः
dákṣiṇābhyaḥ
Genitive दक्षिणायाः
dákṣiṇāyāḥ
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणानाम्
dákṣiṇānām
Locative दक्षिणायाम्
dákṣiṇāyām
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणासु
dákṣiṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of दक्षिण (dákṣiṇa)
Singular Dual Plural
Nominative दक्षिणम्
dákṣiṇam
दक्षिणे
dákṣiṇe
दक्षिणानि / दक्षिणा¹
dákṣiṇāni / dákṣiṇā¹
Vocative दक्षिण
dákṣiṇa
दक्षिणे
dákṣiṇe
दक्षिणानि / दक्षिणा¹
dákṣiṇāni / dákṣiṇā¹
Accusative दक्षिणम्
dákṣiṇam
दक्षिणे
dákṣiṇe
दक्षिणानि / दक्षिणा¹
dákṣiṇāni / dákṣiṇā¹
Instrumental दक्षिणेन
dákṣiṇena
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणैः / दक्षिणेभिः¹
dákṣiṇaiḥ / dákṣiṇebhiḥ¹
Dative दक्षिणाय
dákṣiṇāya
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Ablative दक्षिणात्
dákṣiṇāt
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Genitive दक्षिणस्य
dákṣiṇasya
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणानाम्
dákṣiṇānām
Locative दक्षिणे
dákṣiṇe
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणेषु
dákṣiṇeṣu
Notes
  • ¹Vedic

Noun

दक्षिण (dákṣiṇa) m

  1. right (side)
  2. south

Declension

Masculine a-stem declension of दक्षिण (dákṣiṇa)
Singular Dual Plural
Nominative दक्षिणः
dákṣiṇaḥ
दक्षिणौ
dákṣiṇau
दक्षिणाः / दक्षिणासः¹
dákṣiṇāḥ / dákṣiṇāsaḥ¹
Vocative दक्षिण
dákṣiṇa
दक्षिणौ
dákṣiṇau
दक्षिणाः / दक्षिणासः¹
dákṣiṇāḥ / dákṣiṇāsaḥ¹
Accusative दक्षिणम्
dákṣiṇam
दक्षिणौ
dákṣiṇau
दक्षिणान्
dákṣiṇān
Instrumental दक्षिणेन
dákṣiṇena
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणैः / दक्षिणेभिः¹
dákṣiṇaiḥ / dákṣiṇebhiḥ¹
Dative दक्षिणाय
dákṣiṇāya
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Ablative दक्षिणात्
dákṣiṇāt
दक्षिणाभ्याम्
dákṣiṇābhyām
दक्षिणेभ्यः
dákṣiṇebhyaḥ
Genitive दक्षिणस्य
dákṣiṇasya
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणानाम्
dákṣiṇānām
Locative दक्षिणे
dákṣiṇe
दक्षिणयोः
dákṣiṇayoḥ
दक्षिणेषु
dákṣiṇeṣu
Notes
  • ¹Vedic

Borrowed terms

Descendants

  • Dardic: *dác̣hina
    • Dameli: [script needed] (dac̣hani)
    • Kashmiri: [script needed] (dachyunu)
    • Kohistani Shina: [script needed] (daṣuṇu)
    • Northeast Pashayi: [Term?] (dōčin)
    • Phalura: [script needed] (dec̣hiṇi)
    • Shina: [script needed] (dăc̣hiṇu)
  • Helu:
    • Dhivehi: ދެކުނު (dekunu)
    • Sinhalese: දකුණු (dakuṇu)
  • Magadhi Prakrit: 𑀤𑀓𑁆𑀔𑀺𑀡 (dakkhiṇa)
  • Maharastri Prakrit: 𑀤𑀓𑁆𑀔𑀺𑀡 (dakkhiṇa)
    • Marathi: डाखीण (ḍākhīṇ, south wind)
  • Pali: dakkhiṇa
  • Sauraseni Prakrit: 𑀤𑀓𑁆𑀔𑀺𑀡 (dakkhiṇa)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.