असित

Sanskrit

Etymology

From Proto-Indo-European *n̥si- (dark, black). Cognate with Ancient Greek ἄσις (ásis, slime, mud).

Adjective

असित (ásita)

  1. black, dark
    Synonyms: कृष्ण (kṛṣṇa), श्याव (śyāva), सुनील (sunīla), श्याम (śyāma), तामस (tāmasa), रजस (rajasa), तिमिर (timira)
  2. (of a color) dark

Declension

Masculine a-stem declension of असित
Nom. sg. असितः (asitaḥ)
Gen. sg. असितस्य (asitasya)
Singular Dual Plural
Nominative असितः (asitaḥ) असितौ (asitau) असिताः (asitāḥ)
Vocative असित (asita) असितौ (asitau) असिताः (asitāḥ)
Accusative असितम् (asitam) असितौ (asitau) असितान् (asitān)
Instrumental असितेन (asitena) असिताभ्याम् (asitābhyām) असितैः (asitaiḥ)
Dative असिताय (asitāya) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Ablative असितात् (asitāt) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Genitive असितस्य (asitasya) असितयोः (asitayoḥ) असितानाम् (asitānām)
Locative असिते (asite) असितयोः (asitayoḥ) असितेषु (asiteṣu)
Feminine ā-stem declension of असित
Nom. sg. असिता (asitā)
Gen. sg. असितायाः (asitāyāḥ)
Singular Dual Plural
Nominative असिता (asitā) असिते (asite) असिताः (asitāḥ)
Vocative असिते (asite) असिते (asite) असिताः (asitāḥ)
Accusative असिताम् (asitām) असिते (asite) असिताः (asitāḥ)
Instrumental असितया (asitayā) असिताभ्याम् (asitābhyām) असिताभिः (asitābhiḥ)
Dative असितायै (asitāyai) असिताभ्याम् (asitābhyām) असिताभ्यः (asitābhyaḥ)
Ablative असितायाः (asitāyāḥ) असिताभ्याम् (asitābhyām) असिताभ्यः (asitābhyaḥ)
Genitive असितायाः (asitāyāḥ) असितयोः (asitayoḥ) असितानाम् (asitānām)
Locative असितायाम् (asitāyām) असितयोः (asitayoḥ) असितासु (asitāsu)
Neuter a-stem declension of असित
Nom. sg. असितम् (asitam)
Gen. sg. असितस्य (asitasya)
Singular Dual Plural
Nominative असितम् (asitam) असिते (asite) असितानि (asitāni)
Vocative असित (asita) असिते (asite) असितानि (asitāni)
Accusative असितम् (asitam) असिते (asite) असितानि (asitāni)
Instrumental असितेन (asitena) असिताभ्याम् (asitābhyām) असितैः (asitaiḥ)
Dative असिताय (asitāya) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Ablative असितात् (asitāt) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Genitive असितस्य (asitasya) असितयोः (asitayoḥ) असितानाम् (asitānām)
Locative असिते (asite) असितयोः (asitayoḥ) असितेषु (asiteṣu)

Noun

असित (asita) m

  1. a black snake
  2. the dark half of the lunar month

Declension

Masculine a-stem declension of असित
Nom. sg. असितः (asitaḥ)
Gen. sg. असितस्य (asitasya)
Singular Dual Plural
Nominative असितः (asitaḥ) असितौ (asitau) असिताः (asitāḥ)
Vocative असित (asita) असितौ (asitau) असिताः (asitāḥ)
Accusative असितम् (asitam) असितौ (asitau) असितान् (asitān)
Instrumental असितेन (asitena) असिताभ्याम् (asitābhyām) असितैः (asitaiḥ)
Dative असिताय (asitāya) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Ablative असितात् (asitāt) असिताभ्याम् (asitābhyām) असितेभ्यः (asitebhyaḥ)
Genitive असितस्य (asitasya) असितयोः (asitayoḥ) असितानाम् (asitānām)
Locative असिते (asite) असितयोः (asitayoḥ) असितेषु (asiteṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.