कृष्ण

See also: क्षण

Hindi

Etymology

From Sanskrit कृष्ण (kṛṣṇa). Doublet of कान्हा (kānhā).

Pronunciation

  • IPA(key): /kɾɪʃ.nɑː/, /kɾɪʃn/, /kɾɪ.ʃən/

Proper noun

कृष्ण (kŕṣṇ) m (Urdu spelling کرشن)

  1. (Hinduism) Krishna, eighth avatar of Vishnu
    Synonyms: कान्हा (kānhā), किशन (kiśan), माखन-चोर (mākhan-cor)
  2. A male given name, equivalent to English Krishna
  3. Krishna (a river in India)

Adjective

कृष्ण (kŕṣṇ) (Urdu spelling کرشن)

  1. (uncommon) black
    Synonym: काला (kālā)

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *kr̥ṣnás, from Proto-Indo-Iranian *kr̥šnás, from Proto-Indo-European *kr̥snós (black). Cognate with Old Church Slavonic чрънъ (črŭnŭ, black), Old Prussian kirsnan (black).

Pronunciation

Adjective

कृष्ण (kṛṣṇá)

  1. black, dark, dark-blue
  2. wicked, evil

Declension

Masculine a-stem declension of कृष्ण
Nom. sg. कृष्णः (kṛṣṇaḥ)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णः (kṛṣṇaḥ) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्ण (kṛṣṇa) कृष्णौ (kṛṣṇau) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णम् (kṛṣṇam) कृष्णौ (kṛṣṇau) कृष्णान् (kṛṣṇān)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)
Feminine ā-stem declension of कृष्ण
Nom. sg. कृष्णा (kṛṣṇā)
Gen. sg. कृष्णायाः (kṛṣṇāyāḥ)
Singular Dual Plural
Nominative कृष्णा (kṛṣṇā) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Vocative कृष्णे (kṛṣṇe) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Accusative कृष्णाम् (kṛṣṇām) कृष्णे (kṛṣṇe) कृष्णाः (kṛṣṇāḥ)
Instrumental कृष्णया (kṛṣṇayā) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभिः (kṛṣṇābhiḥ)
Dative कृष्णायै (kṛṣṇāyai) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभ्यः (kṛṣṇābhyaḥ)
Ablative कृष्णायाः (kṛṣṇāyāḥ) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णाभ्यः (kṛṣṇābhyaḥ)
Genitive कृष्णायाः (kṛṣṇāyāḥ) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णायाम् (kṛṣṇāyām) कृष्णयोः (kṛṣṇayoḥ) कृष्णासु (kṛṣṇāsu)
Neuter a-stem declension of कृष्ण
Nom. sg. कृष्णम् (kṛṣṇam)
Gen. sg. कृष्णस्य (kṛṣṇasya)
Singular Dual Plural
Nominative कृष्णम् (kṛṣṇam) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Vocative कृष्ण (kṛṣṇa) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Accusative कृष्णम् (kṛṣṇam) कृष्णे (kṛṣṇe) कृष्णानि (kṛṣṇāni)
Instrumental कृष्णेन (kṛṣṇena) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णैः (kṛṣṇaiḥ)
Dative कृष्णाय (kṛṣṇāya) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Ablative कृष्णात् (kṛṣṇāt) कृष्णाभ्याम् (kṛṣṇābhyām) कृष्णेभ्यः (kṛṣṇebhyaḥ)
Genitive कृष्णस्य (kṛṣṇasya) कृष्णयोः (kṛṣṇayoḥ) कृष्णानाम् (kṛṣṇānām)
Locative कृष्णे (kṛṣṇe) कृष्णयोः (kṛṣṇayoḥ) कृष्णेषु (kṛṣṇeṣu)

Antonyms

Noun

कृष्ण (kṛṣṇá) m

  1. black (the colour) or dark-blue (which is often confounded with black by the Hindus)

Declension

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ
kṛṣṇaú
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ
kṛ́ṣṇau
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ
kṛṣṇaú
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Noun

कृष्ण (kṛ́ṣṇa, kṛṣṇá) m

  1. waning period of the lunar phase from full moon to new moon
  2. the fourth or कलियुग (kali-yuga)
  3. the antelope
  4. a kind of animal feeding on carrion
  5. the Indian cuckoo
  6. a crow
  7. Carissa carandas
  8. a kind of venomous insect
  9. a kind of perfume
  10. blackness, darkness
  11. the black part of the eye
  12. the black spots in the moon
  13. a kind of demon or spirit of darkness
  14. black pepper
  15. black Aquilaria (syn. Agallochum)
  16. iron
  17. lead
  18. antimony
  19. blue vitriol

Declension

Masculine a-stem declension of कृष्ण (kṛ́ṣṇa)
Singular Dual Plural
Nominative कृष्णः
kṛ́ṣṇaḥ
कृष्णौ
kṛ́ṣṇau
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ
kṛ́ṣṇau
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛ́ṣṇam
कृष्णौ
kṛ́ṣṇau
कृष्णान्
kṛ́ṣṇān
Instrumental कृष्णेन
kṛ́ṣṇena
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णैः / कृष्णेभिः¹
kṛ́ṣṇaiḥ / kṛ́ṣṇebhiḥ¹
Dative कृष्णाय
kṛ́ṣṇāya
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Ablative कृष्णात्
kṛ́ṣṇāt
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Genitive कृष्णस्य
kṛ́ṣṇasya
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णानाम्
kṛ́ṣṇānām
Locative कृष्णे
kṛ́ṣṇe
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णेषु
kṛ́ṣṇeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ
kṛṣṇaú
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ
kṛ́ṣṇau
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ
kṛṣṇaú
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Proper noun

कृष्ण (kṛṣṇá) m

  1. Krishna, name of a celebrated Avatar of the god Vishnu.

Declension

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ
kṛṣṇaú
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ
kṛ́ṣṇau
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ
kṛṣṇaú
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.