श्याव

Sanskrit

Etymology

From Proto-Indo-Aryan *śyaHwás, from Proto-Indo-Iranian *ĉyaHwás, from Proto-Indo-European *ḱyeh₁-wó-s (dark; deep brown). Cognate with Avestan 𐬯𐬌𐬌𐬁𐬎𐬎𐬀‎ (siiāuua‎), Persian سیاه (siyâh, black), Russian сивый (sivyj, grey), Lithuanian šývas (light grey), Old English hīw (whence English hue).

Pronunciation

Adjective

श्याव (śyāvá)

  1. dark
  2. deep brown

Declension

Masculine a-stem declension of श्याव (śyāvá)
Singular Dual Plural
Nominative श्यावः
śyāváḥ
श्यावौ
śyāvaú
श्यावाः / श्यावासः¹
śyāvā́ḥ / śyāvā́saḥ¹
Vocative श्याव
śyā́va
श्यावौ
śyā́vau
श्यावाः / श्यावासः¹
śyā́vāḥ / śyā́vāsaḥ¹
Accusative श्यावम्
śyāvám
श्यावौ
śyāvaú
श्यावान्
śyāvā́n
Instrumental श्यावेन
śyāvéna
श्यावाभ्याम्
śyāvā́bhyām
श्यावैः / श्यावेभिः¹
śyāvaíḥ / śyāvébhiḥ¹
Dative श्यावाय
śyāvā́ya
श्यावाभ्याम्
śyāvā́bhyām
श्यावेभ्यः
śyāvébhyaḥ
Ablative श्यावात्
śyāvā́t
श्यावाभ्याम्
śyāvā́bhyām
श्यावेभ्यः
śyāvébhyaḥ
Genitive श्यावस्य
śyāvásya
श्यावयोः
śyāváyoḥ
श्यावानाम्
śyāvā́nām
Locative श्यावे
śyāvé
श्यावयोः
śyāváyoḥ
श्यावेषु
śyāvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्यावा (śyāvā́)
Singular Dual Plural
Nominative श्यावा
śyāvā́
श्यावे
śyāvé
श्यावाः
śyāvā́ḥ
Vocative श्यावे
śyā́ve
श्यावे
śyā́ve
श्यावाः
śyā́vāḥ
Accusative श्यावाम्
śyāvā́m
श्यावे
śyāvé
श्यावाः
śyāvā́ḥ
Instrumental श्यावया / श्यावा¹
śyāváyā / śyāvā́¹
श्यावाभ्याम्
śyāvā́bhyām
श्यावाभिः
śyāvā́bhiḥ
Dative श्यावायै
śyāvā́yai
श्यावाभ्याम्
śyāvā́bhyām
श्यावाभ्यः
śyāvā́bhyaḥ
Ablative श्यावायाः
śyāvā́yāḥ
श्यावाभ्याम्
śyāvā́bhyām
श्यावाभ्यः
śyāvā́bhyaḥ
Genitive श्यावायाः
śyāvā́yāḥ
श्यावयोः
śyāváyoḥ
श्यावानाम्
śyāvā́nām
Locative श्यावायाम्
śyāvā́yām
श्यावयोः
śyāváyoḥ
श्यावासु
śyāvā́su
Notes
  • ¹Vedic
Neuter a-stem declension of श्याव (śyāvá)
Singular Dual Plural
Nominative श्यावम्
śyāvám
श्यावे
śyāvé
श्यावानि / श्यावा¹
śyāvā́ni / śyāvā́¹
Vocative श्याव
śyā́va
श्यावे
śyā́ve
श्यावानि / श्यावा¹
śyā́vāni / śyā́vā¹
Accusative श्यावम्
śyāvám
श्यावे
śyāvé
श्यावानि / श्यावा¹
śyāvā́ni / śyāvā́¹
Instrumental श्यावेन
śyāvéna
श्यावाभ्याम्
śyāvā́bhyām
श्यावैः / श्यावेभिः¹
śyāvaíḥ / śyāvébhiḥ¹
Dative श्यावाय
śyāvā́ya
श्यावाभ्याम्
śyāvā́bhyām
श्यावेभ्यः
śyāvébhyaḥ
Ablative श्यावात्
śyāvā́t
श्यावाभ्याम्
śyāvā́bhyām
श्यावेभ्यः
śyāvébhyaḥ
Genitive श्यावस्य
śyāvásya
श्यावयोः
śyāváyoḥ
श्यावानाम्
śyāvā́nām
Locative श्यावे
śyāvé
श्यावयोः
śyāváyoḥ
श्यावेषु
śyāvéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Khowar: شا (šā)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.