श्याम

Sanskrit

Etymology

From Proto-Indo-Iranian *ĉaHmás, from Proto-Indo-European *ḱeh₁mós (black, dark). Cognate with Avestan 𐬯𐬁𐬨𐬀 (sāma, black) and Lithuanian šė̃mas (blue-grey). From the same Proto-Indo-European root also श्याव (śyāvá, dark-brown, brown, dark-coloured, dark) (from Proto-Indo-European *ḱeh₁wós (black, dark)).

Adjective

श्याम (śyāmá)

  1. black, dark-coloured, dark blue or brown or grey or green, sable, having a dark or swarthy complexion (considered a mark of beauty) (AV. etc.)

Declension

Masculine a-stem declension of श्याम
Nom. sg. श्यामः (śyāmaḥ)
Gen. sg. श्यामस्य (śyāmasya)
Singular Dual Plural
Nominative श्यामः (śyāmaḥ) श्यामौ (śyāmau) श्यामाः (śyāmāḥ)
Vocative श्याम (śyāma) श्यामौ (śyāmau) श्यामाः (śyāmāḥ)
Accusative श्यामम् (śyāmam) श्यामौ (śyāmau) श्यामान् (śyāmān)
Instrumental श्यामेन (śyāmena) श्यामाभ्याम् (śyāmābhyām) श्यामैः (śyāmaiḥ)
Dative श्यामाय (śyāmāya) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Ablative श्यामात् (śyāmāt) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Genitive श्यामस्य (śyāmasya) श्यामयोः (śyāmayoḥ) श्यामानाम् (śyāmānām)
Locative श्यामे (śyāme) श्यामयोः (śyāmayoḥ) श्यामेषु (śyāmeṣu)
Feminine ā-stem declension of श्याम
Nom. sg. श्यामा (śyāmā)
Gen. sg. श्यामायाः (śyāmāyāḥ)
Singular Dual Plural
Nominative श्यामा (śyāmā) श्यामे (śyāme) श्यामाः (śyāmāḥ)
Vocative श्यामे (śyāme) श्यामे (śyāme) श्यामाः (śyāmāḥ)
Accusative श्यामाम् (śyāmām) श्यामे (śyāme) श्यामाः (śyāmāḥ)
Instrumental श्यामया (śyāmayā) श्यामाभ्याम् (śyāmābhyām) श्यामाभिः (śyāmābhiḥ)
Dative श्यामायै (śyāmāyai) श्यामाभ्याम् (śyāmābhyām) श्यामाभ्यः (śyāmābhyaḥ)
Ablative श्यामायाः (śyāmāyāḥ) श्यामाभ्याम् (śyāmābhyām) श्यामाभ्यः (śyāmābhyaḥ)
Genitive श्यामायाः (śyāmāyāḥ) श्यामयोः (śyāmayoḥ) श्यामानाम् (śyāmānām)
Locative श्यामायाम् (śyāmāyām) श्यामयोः (śyāmayoḥ) श्यामासु (śyāmāsu)
Neuter a-stem declension of श्याम
Nom. sg. श्यामम् (śyāmam)
Gen. sg. श्यामस्य (śyāmasya)
Singular Dual Plural
Nominative श्यामम् (śyāmam) श्यामे (śyāme) श्यामानि (śyāmāni)
Vocative श्याम (śyāma) श्यामे (śyāme) श्यामानि (śyāmāni)
Accusative श्यामम् (śyāmam) श्यामे (śyāme) श्यामानि (śyāmāni)
Instrumental श्यामेन (śyāmena) श्यामाभ्याम् (śyāmābhyām) श्यामैः (śyāmaiḥ)
Dative श्यामाय (śyāmāya) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Ablative श्यामात् (śyāmāt) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Genitive श्यामस्य (śyāmasya) श्यामयोः (śyāmayoḥ) श्यामानाम् (śyāmānām)
Locative श्यामे (śyāme) श्यामयोः (śyāmayoḥ) श्यामेषु (śyāmeṣu)

Noun

श्याम (śyāmá) m

  1. black or blue or green (the colour) (L.)
  2. cloud (L.)
  3. the Kokila or Indian cuckoo (Cuculus micropterus)(L.)
  4. black bull (TS.)
  5. name of various plants (fragrant grass; thorn-apple; Artemisia princeps (syn. Artemisia indica); Careya arborea etc.) (L.)
  6. (music) a particular राग (rāga) (Saṃgīt.)
  7. name of a son of शूर (śūra) and brother of वसुदेव (vasudeva) (Hariv., VP.)
  8. name of a modern prince (Cat.)
  9. name of a mountain (MBh.)
  10. name of a sacred fig tree at प्रयाग (prayāga) or Allahabad (R., Ragh., Uttarar.)
  11. (in the plural) name of a Vedic school (a subdivision of the मैत्रायणीय (maitrāyaṇīya))

Declension

Masculine a-stem declension of श्याम
Nom. sg. श्यामः (śyāmaḥ)
Gen. sg. श्यामस्य (śyāmasya)
Singular Dual Plural
Nominative श्यामः (śyāmaḥ) श्यामौ (śyāmau) श्यामाः (śyāmāḥ)
Vocative श्याम (śyāma) श्यामौ (śyāmau) श्यामाः (śyāmāḥ)
Accusative श्यामम् (śyāmam) श्यामौ (śyāmau) श्यामान् (śyāmān)
Instrumental श्यामेन (śyāmena) श्यामाभ्याम् (śyāmābhyām) श्यामैः (śyāmaiḥ)
Dative श्यामाय (śyāmāya) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Ablative श्यामात् (śyāmāt) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Genitive श्यामस्य (śyāmasya) श्यामयोः (śyāmayoḥ) श्यामानाम् (śyāmānām)
Locative श्यामे (śyāme) श्यामयोः (śyāmayoḥ) श्यामेषु (śyāmeṣu)

Noun

श्याम (śyāmá) n

  1. black pepper (L.)
  2. sea-salt (L.)

Declension

Neuter a-stem declension of श्याम
Nom. sg. श्यामम् (śyāmam)
Gen. sg. श्यामस्य (śyāmasya)
Singular Dual Plural
Nominative श्यामम् (śyāmam) श्यामे (śyāme) श्यामानि (śyāmāni)
Vocative श्याम (śyāma) श्यामे (śyāme) श्यामानि (śyāmāni)
Accusative श्यामम् (śyāmam) श्यामे (śyāme) श्यामानि (śyāmāni)
Instrumental श्यामेन (śyāmena) श्यामाभ्याम् (śyāmābhyām) श्यामैः (śyāmaiḥ)
Dative श्यामाय (śyāmāya) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Ablative श्यामात् (śyāmāt) श्यामाभ्याम् (śyāmābhyām) श्यामेभ्यः (śyāmebhyaḥ)
Genitive श्यामस्य (śyāmasya) श्यामयोः (śyāmayoḥ) श्यामानाम् (śyāmānām)
Locative श्यामे (śyāme) श्यामयोः (śyāmayoḥ) श्यामेषु (śyāmeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.