हिम

See also: ह्म, हम, and हामी

Hindi

Etymology

Borrowed from Sanskrit हिम (himá), from Proto-Indo-Iranian *ȷ́ʰimás, from Proto-Indo-European *ǵʰimós (cold, frost).

Pronunciation

  • IPA(key): /ɦɪm/

Noun

हिम (him) m (Urdu spelling ہم)

  1. snow, ice, frost
    अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    Currently, we cannot accurately estimate when the next ice age will arrive.
    Synonym: बरफ़ (baraf)

Derived terms

References

  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970), हिम”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Pali

Alternative forms

Noun

हिम ?

  1. Devanagari script form of hima

Sanskrit

Etymology

From Proto-Indo-Aryan *źʰimás, from Proto-Indo-Iranian *ȷ́ʰimás, from Proto-Indo-European *ǵʰimós (cold, frost). Cognate with Avestan 𐬰𐬌𐬌𐬃 (ziiā̊), Ancient Greek χεῖμα (kheîma), Hittite 𒄀𒈠𒀭 (giman), Latin hiems, Lithuanian žiema, Old Church Slavonic зима (zima).

Alternative forms

Pronunciation

Noun

हिम (himá) m

  1. cold, frost
  2. the cold season, winter

Declension

Masculine a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
Vocative हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
Accusative हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

Noun

हिम (himá) n

  1. frost, hoarfrost, snow (rarely "ice")
  2. sandalwood (of cooling properties)

Declension

Neuter a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Vocative हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
Accusative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

Borrowed terms

Descendants

  • Dardic: *himá
    • Gawar-Bati: ہم (hīm)
    • Indus Kohistani: [script needed] (hī̃)
    • Grangali: [script needed] (im)
    • Kalami: ہم (him)
    • Kashmiri: [script needed] (himun, to snow)
    • Khowar: ہم (him)
    • Northeast Pashayi: ہم (hīm)
    • Northwest Pashayi: ہم (hīm)
    • Southeast Pashayi: ہم (hīm)
    • Southwest Pashayi: ہم (hīm)
    • Savi: [script needed] (hina)
    • Shina: ہم (him)
    • Shumashti: [script needed] (īm)
    • Torwali: ہم (him)
    • Wotapuri-Katarqalai: [script needed] (īm)
  • Helu:
  • Maharastri Prakrit: 𑀳𑀺𑀫 (hima)
    • Konkani: इंव (ĩv)
    • Marathi: हिंव (hiuv)
  • Pali: hima
  • Sauraseni Prakrit: 𑀳𑀺𑀫 (hima)

Adjective

हिम (himá)

  1. cold, cool

Declension

Masculine a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
Vocative हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
Accusative हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हिमा (himā́)
Singular Dual Plural
Nominative हिमा
himā́
हिमे
himé
हिमाः
himā́ḥ
Vocative हिमे
híme
हिमे
híme
हिमाः
hímāḥ
Accusative हिमाम्
himā́m
हिमे
himé
हिमाः
himā́ḥ
Instrumental हिमया / हिमा¹
himáyā / himā́¹
हिमाभ्याम्
himā́bhyām
हिमाभिः
himā́bhiḥ
Dative हिमायै
himā́yai
हिमाभ्याम्
himā́bhyām
हिमाभ्यः
himā́bhyaḥ
Ablative हिमायाः
himā́yāḥ
हिमाभ्याम्
himā́bhyām
हिमाभ्यः
himā́bhyaḥ
Genitive हिमायाः
himā́yāḥ
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमायाम्
himā́yām
हिमयोः
himáyoḥ
हिमासु
himā́su
Notes
  • ¹Vedic
Neuter a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Vocative हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
Accusative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.