सहस्र

Hindi

Etymology

From Sanskrit सहस्र (sahasra).

Pronunciation

IPA(key): /sə.ɦəsɾ/

Adjective

सहस्र (sahasra) (Urdu spelling سہسر)

  1. thousand

Synonyms


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *saźʰásram, from Proto-Indo-Iranian *saĵʰásram (thousand), from Proto-Indo-European *sm̥-ǵʰéslom, from *ǵʰéslom. Cognate with Avestan 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra), Persian هزار (hezâr), Ancient Greek χίλιοι (khílioi), Latin mīlle.

Pronunciation

Numeral

सहस्र (sahásra) n (rarely m)

  1. a thousand (with the counted object in the same case, singular or plural)
    सहस्रेण बाहुना (sahasreṇa bāhunā)with a thousand arms
    सहस्रं भिषजः (sahasraṃ bhiṣajaḥ)a thousand drugs; or in the genitive:
    द्व्सहास्रे सुवर्णस्य (dv-sahāsre suvarṇasya)two thousand pieces of gold
    चत्वारि सहस्राण् वर्षाणम् (catvāri sahasrāṇ varṣāṇam)four thousand years; sometimes in compounds, either at the beginning of:
    युगसहास्रम् (yuga-sahāsram)a thousand ages, or at the end of a compound:
    सहास्राश्वेन (sahāsrā-śvena)with a thousand horses; सहस्रम् (sahasram) may also be used as an indeclinable:
    सहस्रम् रिषिभिः (sahasram riṣibhiḥ)with a thousand rishis; with other numerals it is used thus:
    एकाधिकं सहस्रम् (ekā-dhikaṃ sahasram) or एकसहस्रम् (eka-sahasram)a thousand one, 1001
    द्व्यधिकं सहस्रम् (dvyadhikaṃ sahasram)a thousand two, 1002
    एकादशाधिकं सहस्रम् (ekādaśā-dhikaṃ sahasram) or एकादशं सहस्रम् (ekādaśaṃ sahasram) or एकादशसहस्रम् (ekādaśa-sahasram)a thousand eleven or a thousand having eleven, 1011
    विंशत्यधिकं सहस्रम् (viṃśaty-adhikaṃ sahasram) or विमं सहस्रम् (vimaṃ sahasram)a thousand twenty, 1020
    द्वे सहस्रे (dve sahasre) or द्विसहच्रम् (dvi-sahacram)two thousand
    त्रीणि सहस्राणि (trīṇi sahasrāṇi) or त्रिसहस्रम् (tri-sahasram)three thousand; etc.
  2. a thousand cows or gifts (= सहस्रं गव्यम् (sahasraṃ gavyam) etc., used to express wealth)
    सहस्रं शताश्वम् (sahasraṃ śatā-śvam)a thousand cows and a hundred horses
    पर नूनं जायतामयं मनुस्तोक्मेव रोहतु |
    यः सहस्रंशताश्वं सद्यो दानाय मंहते ||
    pra nūnaṃ jāyatāmayaṃ manustokmeva rohatu |
    yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate ||
    May this man's sons be multiplied; like springing corn may Manu grow,
    Who gives at once in bounteous gift a thousand kine, a hundred steeds.
  3. any very large number (in Naighaṇṭuka 3.1 among the बहुनामानि (bahu-nāmāni); compare सहस्रकिरण (sahasra-kiraṇa) etc.)

Declension

Neuter a-stem declension of सहस्र
Nom. sg. सहस्रम् (sahasram)
Gen. sg. सहस्रस्य (sahasrasya)
Singular Dual Plural
Nominative सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Vocative सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Accusative सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Instrumental सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
Dative सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Ablative सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Genitive सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
Locative सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
Masculine a-stem declension of सहस्र
Nom. sg. सहस्रः (sahasraḥ)
Gen. sg. सहस्रस्य (sahasrasya)
Singular Dual Plural
Nominative सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
Vocative सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
Accusative सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
Instrumental सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
Dative सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Ablative सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Genitive सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
Locative सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

Adjective

सहस्र (sahásra)

  1. a thousandth or the thousandth (= सहस्रतम (sahasra-tama) which is the better form)

Declension

Masculine a-stem declension of सहस्र
Nom. sg. सहस्रः (sahasraḥ)
Gen. sg. सहस्रस्य (sahasrasya)
Singular Dual Plural
Nominative सहस्रः (sahasraḥ) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
Vocative सहस्र (sahasra) सहस्रौ (sahasrau) सहस्राः (sahasrāḥ)
Accusative सहस्रम् (sahasram) सहस्रौ (sahasrau) सहस्रान् (sahasrān)
Instrumental सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
Dative सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Ablative सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Genitive सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
Locative सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)
Feminine ī-stem declension of सहस्र
Nom. sg. सहस्री (sahasrī)
Gen. sg. सहस्र्याः (sahasryāḥ)
Singular Dual Plural
Nominative सहस्री (sahasrī) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
Vocative सहस्रि (sahasri) सहस्र्यौ (sahasryau) सहस्र्यः (sahasryaḥ)
Accusative सहस्रीम् (sahasrīm) सहस्र्यौ (sahasryau) सहस्रीः (sahasrīḥ)
Instrumental सहस्र्या (sahasryā) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभिः (sahasrībhiḥ)
Dative सहस्र्यै (sahasryai) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
Ablative सहस्र्याः (sahasryāḥ) सहस्रीभ्याम् (sahasrībhyām) सहस्रीभ्यः (sahasrībhyaḥ)
Genitive सहस्र्याः (sahasryāḥ) सहस्र्योः (sahasryoḥ) सहस्रीणाम् (sahasrīṇām)
Locative सहस्र्याम् (sahasryām) सहस्र्योः (sahasryoḥ) सहस्रीषु (sahasrīṣu)
Neuter a-stem declension of सहस्र
Nom. sg. सहस्रम् (sahasram)
Gen. sg. सहस्रस्य (sahasrasya)
Singular Dual Plural
Nominative सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Vocative सहस्र (sahasra) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Accusative सहस्रम् (sahasram) सहस्रे (sahasre) सहस्राणि (sahasrāṇi)
Instrumental सहस्रेण (sahasreṇa) सहस्राभ्याम् (sahasrābhyām) सहस्रैः (sahasraiḥ)
Dative सहस्राय (sahasrāya) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Ablative सहस्रात् (sahasrāt) सहस्राभ्याम् (sahasrābhyām) सहस्रेभ्यः (sahasrebhyaḥ)
Genitive सहस्रस्य (sahasrasya) सहस्रयोः (sahasrayoḥ) सहस्राणाम् (sahasrāṇām)
Locative सहस्रे (sahasre) सहस्रयोः (sahasrayoḥ) सहस्रेषु (sahasreṣu)

Descendants

References

  1. Richard Pischel (1900) Grammatik der Prakrit-Sprachen [Comparative Grammar Of The Prakrit Languages], Varanasi: Motilal Banarasidass, published 1957
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.