श्रोणि

Sanskrit

Etymology

From Proto-Indo-Aryan *śráwniṣ, from Proto-Indo-Iranian *ĉráwniš, from Proto-Indo-European *ḱlównis. Cognate with Avestan 𐬯𐬭𐬀𐬊𐬥𐬌‎ (sraoni‎), Latin clūnis.

Pronunciation

Noun

श्रोणि (śróṇi) f or m

  1. the hip and loins, buttocks
  2. the thighs or sides of the वेदि (vedi) or of any square
  3. a road, way

Declension

Feminine i-stem declension of श्रोणि (śróṇi)
Singular Dual Plural
Nominative श्रोणिः
śróṇiḥ
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Vocative श्रोणे
śróṇe
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Accusative श्रोणिम्
śróṇim
श्रोणी
śróṇī
श्रोणीः
śróṇīḥ
Instrumental श्रोण्या
śróṇyā
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभिः
śróṇibhiḥ
Dative श्रोणये / श्रोण्ये¹ / श्रोण्यै²
śróṇaye / śróṇye¹ / śróṇyai²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Ablative श्रोणेः / श्रोण्याः²
śróṇeḥ / śróṇyāḥ²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Genitive श्रोणेः / श्रोण्याः²
śróṇeḥ / śróṇyāḥ²
श्रोण्योः
śróṇyoḥ
श्रोणीनाम्
śróṇīnām
Locative श्रोणौ / श्रोण्याम्²
śróṇau / śróṇyām²
श्रोण्योः
śróṇyoḥ
श्रोणिषु
śróṇiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Masculine i-stem declension of श्रोणि (śróṇi)
Singular Dual Plural
Nominative श्रोणिः
śróṇiḥ
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Vocative श्रोणे
śróṇe
श्रोणी
śróṇī
श्रोणयः
śróṇayaḥ
Accusative श्रोणिम्
śróṇim
श्रोणी
śróṇī
श्रोणीन्
śróṇīn
Instrumental श्रोणिना / श्रोण्या¹
śróṇinā / śróṇyā¹
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभिः
śróṇibhiḥ
Dative श्रोणये / श्रोण्ये²
śróṇaye / śróṇye²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Ablative श्रोणेः / श्रोण्यः²
śróṇeḥ / śróṇyaḥ²
श्रोणिभ्याम्
śróṇibhyām
श्रोणिभ्यः
śróṇibhyaḥ
Genitive श्रोणेः / श्रोण्यः²
śróṇeḥ / śróṇyaḥ²
श्रोण्योः
śróṇyoḥ
श्रोणीनाम्
śróṇīnām
Locative श्रोणौ
śróṇau
श्रोण्योः
śróṇyoḥ
श्रोणिषु
śróṇiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Dardic: *šroni
  • Pali: soṇī
  • Maharastri Prakrit: 𑀲𑁄𑀡𑀺 (soṇi)
  • Helu: [Term?]
    • Sinhalese: හිණ (hiṇa)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.