वेदि

Sanskrit

Etymology 1

Pronunciation

Noun

वेदि (védi) f

  1. knowledge, science
  2. seal ring (L.)
Declension
Feminine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीः
védīḥ
Instrumental वेद्या
védyā
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्ये¹ / वेद्यै²
védaye / védye¹ / védyai²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्याः²
védeḥ / védyāḥ²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्याः²
védeḥ / védyāḥ²
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ / वेद्याम्²
védau / védyām²
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

वेदि (vedi) m

  1. learned man, teacher, pandit (L.)
Declension
Masculine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीन्
védīn
Instrumental वेदिना / वेद्या¹
védinā / védyā¹
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्ये²
védaye / védye²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्यः²
védeḥ / védyaḥ²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्यः²
védeḥ / védyaḥ²
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ
védau
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Vedic
  • ²Less common

Etymology 2

Noun

वेदि (védi) f

  1. raised ground used for a sacrificial altar (RV., etc.)
  2. veranda shaped as an altar ground and used for weddings etc. (Kāv., Kathās.)
  3. pedestal, stand, base (MBh., Kāv., etc.)
Declension
Feminine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीः
védīḥ
Instrumental वेद्या
védyā
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्ये¹ / वेद्यै²
védaye / védye¹ / védyai²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्याः²
védeḥ / védyāḥ²
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्याः²
védeḥ / védyāḥ²
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ / वेद्याम्²
védau / védyām²
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

वेदि (védi) n

  1. Jasminum auriculatum (L.)
Declension
Neuter i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदि
védi
वेदिनी
védinī
वेदी / वेदि / वेदीनि¹
védī / védi / védīni¹
Vocative वेदि / वेदे
védi / véde
वेदिनी
védinī
वेदी / वेदि / वेदीनि¹
védī / védi / védīni¹
Accusative वेदि
védi
वेदिनी
védinī
वेदी / वेदि / वेदीनि¹
védī / védi / védīni¹
Instrumental वेदिना / वेद्या²
védinā / védyā²
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्ये³
védaye / védye³
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेदिनः¹ / वेद्यः³
védeḥ / védinaḥ¹ / védyaḥ³
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेदिनः¹ / वेद्यः³
védeḥ / védinaḥ¹ / védyaḥ³
वेदिनोः
védinoḥ
वेदीनाम्
védīnām
Locative वेदिनि¹
védini¹
वेदिनोः
védinoḥ
वेदिषु
védiṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.