शुच

Sanskrit

Etymology

See शुचि (śuci).

Pronunciation

Adjective

शुच (śucá)

  1. pure

Declension

Masculine a-stem declension of शुच (śucá)
Singular Dual Plural
Nominative शुचः
śucáḥ
शुचौ
śucaú
शुचाः / शुचासः¹
śucā́ḥ / śucā́saḥ¹
Vocative शुच
śúca
शुचौ
śúcau
शुचाः / शुचासः¹
śúcāḥ / śúcāsaḥ¹
Accusative शुचम्
śucám
शुचौ
śucaú
शुचान्
śucā́n
Instrumental शुचेन
śucéna
शुचाभ्याम्
śucā́bhyām
शुचैः / शुचेभिः¹
śucaíḥ / śucébhiḥ¹
Dative शुचाय
śucā́ya
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Ablative शुचात्
śucā́t
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Genitive शुचस्य
śucásya
शुचयोः
śucáyoḥ
शुचानाम्
śucā́nām
Locative शुचे
śucé
शुचयोः
śucáyoḥ
शुचेषु
śucéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शुचा (śucā)
Singular Dual Plural
Nominative शुचा
śucā
शुचे
śuce
शुचाः
śucāḥ
Vocative शुचे
śuce
शुचे
śuce
शुचाः
śucāḥ
Accusative शुचाम्
śucām
शुचे
śuce
शुचाः
śucāḥ
Instrumental शुचया / शुचा¹
śucayā / śucā¹
शुचाभ्याम्
śucābhyām
शुचाभिः
śucābhiḥ
Dative शुचायै
śucāyai
शुचाभ्याम्
śucābhyām
शुचाभ्यः
śucābhyaḥ
Ablative शुचायाः
śucāyāḥ
शुचाभ्याम्
śucābhyām
शुचाभ्यः
śucābhyaḥ
Genitive शुचायाः
śucāyāḥ
शुचयोः
śucayoḥ
शुचानाम्
śucānām
Locative शुचायाम्
śucāyām
शुचयोः
śucayoḥ
शुचासु
śucāsu
Notes
  • ¹Vedic
Neuter a-stem declension of शुच (śucá)
Singular Dual Plural
Nominative शुचम्
śucám
शुचे
śucé
शुचानि / शुचा¹
śucā́ni / śucā́¹
Vocative शुच
śúca
शुचे
śúce
शुचानि / शुचा¹
śúcāni / śúcā¹
Accusative शुचम्
śucám
शुचे
śucé
शुचानि / शुचा¹
śucā́ni / śucā́¹
Instrumental शुचेन
śucéna
शुचाभ्याम्
śucā́bhyām
शुचैः / शुचेभिः¹
śucaíḥ / śucébhiḥ¹
Dative शुचाय
śucā́ya
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Ablative शुचात्
śucā́t
शुचाभ्याम्
śucā́bhyām
शुचेभ्यः
śucébhyaḥ
Genitive शुचस्य
śucásya
शुचयोः
śucáyoḥ
शुचानाम्
śucā́nām
Locative शुचे
śucé
शुचयोः
śucáyoḥ
शुचेषु
śucéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.