शुचि

Sanskrit

Etymology

From शुच् (śuc).

Pronunciation

Adjective

शुचि (śúci)

  1. shining , glowing , gleaming , radiant , bright
  2. brilliantly white , white
  3. clear , clean , pure (lit. and fig.) , holy , unsullied , undefiled , innocent , honest , virtuous
  4. pure (in a ceremonial sense)
  5. (ifc.) one who has acquitted himself of or discharged a duty (see [ rahaḥ-ś ] )

Declension

Masculine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीन्
śúcīn
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये²
śúcaye / śúcye²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ
śúcau
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीः
śúcīḥ
Instrumental शुच्या
śúcyā
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये¹ / शुच्यै²
śúcaye / śúcye¹ / śúcyai²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्याः²
śúceḥ / śúcyāḥ²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्याः²
śúceḥ / śúcyāḥ²
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ / शुच्याम्²
śúcau / śúcyām²
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचि
śúci
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Vocative शुचि / शुचे
śúci / śúce
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Accusative शुचि
śúci
शुचिनी
śúcinī
शुची / शुचि / शुचीनि¹
śúcī / śúci / śúcīni¹
Instrumental शुचिना / शुच्या²
śúcinā / śúcyā²
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये³
śúcaye / śúcye³
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुचिनः¹ / शुच्यः³
śúceḥ / śúcinaḥ¹ / śúcyaḥ³
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुचिनः¹ / शुच्यः³
śúceḥ / śúcinaḥ¹ / śúcyaḥ³
शुचिनोः
śúcinoḥ
शुचीनाम्
śúcīnām
Locative शुचिनि¹
śúcini¹
शुचिनोः
śúcinoḥ
शुचिषु
śúciṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

शुचि (śúci) m

  1. purification , purity , honesty , virtue
  2. fire
  3. oblation to fire at the first feeding of an infant
  4. a particular hot month (according to some = Āshāḍha or Jyeshṭha, according to others " the hot season in general " )
  5. the sun

Declension

Masculine i-stem declension of शुचि (śúci)
Singular Dual Plural
Nominative शुचिः
śúciḥ
शुची
śúcī
शुचयः
śúcayaḥ
Vocative शुचे
śúce
शुची
śúcī
शुचयः
śúcayaḥ
Accusative शुचिम्
śúcim
शुची
śúcī
शुचीन्
śúcīn
Instrumental शुचिना / शुच्या¹
śúcinā / śúcyā¹
शुचिभ्याम्
śúcibhyām
शुचिभिः
śúcibhiḥ
Dative शुचये / शुच्ये²
śúcaye / śúcye²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Ablative शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुचिभ्याम्
śúcibhyām
शुचिभ्यः
śúcibhyaḥ
Genitive शुचेः / शुच्यः²
śúceḥ / śúcyaḥ²
शुच्योः
śúcyoḥ
शुचीनाम्
śúcīnām
Locative शुचौ
śúcau
शुच्योः
śúcyoḥ
शुचिषु
śúciṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.