शिव

See also: श्वा and शव

Hindi

Etymology

Borrowed from Sanskrit शिव (śiva).

Pronunciation

  • IPA(key): /ʃɪʋ/, /ʃɪ.ʋɑː/

Proper noun

शिव (śiv) m

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)

Sanskrit

Alternative forms

Etymology

According to the Uṇādi-sūtra i, 153, from verbal root शी (śī, to lie down), from Proto-Indo-European *ḱey-. Alternatively from श्वि (śvi, to swell), from Proto-Indo-European *ḱew-; compare शवस् (śavas, strength, superiority), सु-शिश्वि (su-śiśvi, growing well); cognate with Greek κύριος (kúrios, lord).

An earlier deity, रुद्र (rudra, Rudra), was often described with the adjective शिव (śivá, auspicious). शिव-रुद्र (śiva-rudra) was eventually shortened to शिव (śiva) in later Sanskrit, the name of the deity worshipped today.

Pronunciation

Proper noun

शिव (śivá) m

  1. (Hinduism) Shiva (the destroying and reproducing deity, third god of the Hindu trinity)
    • c. 400 BCE, Mahābhārata 12.926.19:
      ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः
      जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम॥
      tato haro jaṭī sthāṇurdevo’dhvarapatiḥ śivaḥ.
      jagāma śaraṇaṃ devo brahmāṇaṃ parameṣṭhinama.
    Synonyms: रुद्र (rudra), काल (kāla), महेश्वर (maheśvara), महादेव (mahādeva), विश्वनाथन् (viśvanāthan)
  2. a second Shiva; especially emancipated; a class of such Brahmans
  3. (in the dual) Shiva and his wife
  4. A male given name

Derived terms

  • शिवलिङ्ग (śivaliṅga, phallic image of Shiva)
  • शैव (śaiva, Shaivism)
  • शिवबीज (śivabīja)
  • शिवा (śivā)

Adjective

शिव (śivá)

  1. auspicious, favourable
    • c. 900 CE – 1500, Śivapuraṇam 4.42.13:
      अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥
      यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥
      anye ca ye samutpannā yathānukramato layam .
      yāṃti naiva tathā rudraḥ śive rudro vilīyate .
    शिवम्śivámkindly, tenderly'
  2. happy, fortunate

Declension

Masculine a-stem declension of शिव
Nom. sg. शिवः (śivaḥ)
Gen. sg. शिवस्य (śivasya)
Singular Dual Plural
Nominative शिवः (śivaḥ) शिवौ (śivau) शिवाः (śivāḥ)
Vocative शिव (śiva) शिवौ (śivau) शिवाः (śivāḥ)
Accusative शिवम् (śivam) शिवौ (śivau) शिवान् (śivān)
Instrumental शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
Dative शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Ablative शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Genitive शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
Locative शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
Feminine ā-stem declension of शिव
Nom. sg. शिवा (śivā)
Gen. sg. शिवायाः (śivāyāḥ)
Singular Dual Plural
Nominative शिवा (śivā) शिवे (śive) शिवाः (śivāḥ)
Vocative शिवे (śive) शिवे (śive) शिवाः (śivāḥ)
Accusative शिवाम् (śivām) शिवे (śive) शिवाः (śivāḥ)
Instrumental शिवया (śivayā) शिवाभ्याम् (śivābhyām) शिवाभिः (śivābhiḥ)
Dative शिवायै (śivāyai) शिवाभ्याम् (śivābhyām) शिवाभ्यः (śivābhyaḥ)
Ablative शिवायाः (śivāyāḥ) शिवाभ्याम् (śivābhyām) शिवाभ्यः (śivābhyaḥ)
Genitive शिवायाः (śivāyāḥ) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
Locative शिवायाम् (śivāyām) शिवयोः (śivayoḥ) शिवासु (śivāsu)
Neuter a-stem declension of शिव
Nom. sg. शिवम् (śivam)
Gen. sg. शिवस्य (śivasya)
Singular Dual Plural
Nominative शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
Vocative शिव (śiva) शिवे (śive) शिवानि (śivāni)
Accusative शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
Instrumental शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
Dative शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Ablative शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Genitive शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
Locative शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)

Noun

शिव (śivá) m or n

  1. m happiness, welfare
  2. m liberation, final emancipation
  3. n welfare, prosperity, bliss

Declension

Masculine a-stem declension of शिव
Nom. sg. शिवः (śivaḥ)
Gen. sg. शिवस्य (śivasya)
Singular Dual Plural
Nominative शिवः (śivaḥ) शिवौ (śivau) शिवाः (śivāḥ)
Vocative शिव (śiva) शिवौ (śivau) शिवाः (śivāḥ)
Accusative शिवम् (śivam) शिवौ (śivau) शिवान् (śivān)
Instrumental शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
Dative शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Ablative शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Genitive शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
Locative शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)
Neuter a-stem declension of शिव
Nom. sg. शिवम् (śivam)
Gen. sg. शिवस्य (śivasya)
Singular Dual Plural
Nominative शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
Vocative शिव (śiva) शिवे (śive) शिवानि (śivāni)
Accusative शिवम् (śivam) शिवे (śive) शिवानि (śivāni)
Instrumental शिवेन (śivena) शिवाभ्याम् (śivābhyām) शिवैः (śivaiḥ)
Dative शिवाय (śivāya) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Ablative शिवात् (śivāt) शिवाभ्याम् (śivābhyām) शिवेभ्यः (śivebhyaḥ)
Genitive शिवस्य (śivasya) शिवयोः (śivayoḥ) शिवानाम् (śivānām)
Locative शिवे (śive) शिवयोः (śivayoḥ) शिवेषु (śiveṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.