शवस्

Sanskrit

Etymology

Alternative scripts

Pronunciation

Noun

शवस् (śávas) n

  1. strength , power , might , superiority , prowess , valour , heroism

Declension

Neuter as-stem declension of शवस् (śávas)
Singular Dual Plural
Nominative शवः
śávaḥ
शवसी
śávasī
शवांसि
śávāṃsi
Vocative शवः
śávaḥ
शवसी
śávasī
शवांसि
śávāṃsi
Accusative शवः
śávaḥ
शवसी
śávasī
शवांसि
śávāṃsi
Instrumental शवसा
śávasā
शवोभ्याम्
śávobhyām
शवोभिः
śávobhiḥ
Dative शवसे
śávase
शवोभ्याम्
śávobhyām
शवोभ्यः
śávobhyaḥ
Ablative शवसः
śávasaḥ
शवोभ्याम्
śávobhyām
शवोभ्यः
śávobhyaḥ
Genitive शवसः
śávasaḥ
शवसोः
śávasoḥ
शवसाम्
śávasām
Locative शवसि
śávasi
शवसोः
śávasoḥ
शवःसु
śávaḥsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.