क्षत्रिय

Hindi

Etymology

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Pronunciation

  • IPA(key): /kʃət̪.ɾiː.jə/

Noun

क्षत्रिय (kṣatriy) m (feminine क्षत्रियण)

  1. kshatriya (the warrior or military caste or a member of this caste)

Declension

Declension of क्षत्रिय
Singular Plural
Direct क्षत्रिय (kṣatriy) क्षत्रिय (kṣatriy)
Oblique क्षत्रिय (kṣatriy) क्षत्रियों (kṣatriyõ)
Vocative क्षत्रिय (kṣatriy) क्षत्रियो (kṣatriyo)

Nepali

Etymology

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Noun

क्षत्रिय (kṣatriy), pronounced क्सत्रिय (ksatriy)

  1. kshatriya (the warrior or military caste or a member of this caste)

Sanskrit

Etymology

From Proto-Indo-Aryan *kṣatríyas, from Proto-Indo-Iranian *kšatríyas. Cognate with Old Persian 𐎧𐏁𐎠𐎹𐎰𐎡𐎹 (xšāyaθiya, emperor) (whence Persian شاه (šâh)). Related to क्षत्र (kṣatrá, rule, dominion, authority)

Alternative forms

Pronunciation

Adjective

क्षत्रिय (kṣatríya)

  1. being a member of the Kshatriya caste
  2. governing, endowed with sovereignty

Declension

Masculine a-stem declension of क्षत्रिय
Nom. sg. क्षत्रियः (kṣatriyaḥ)
Gen. sg. क्षत्रियस्य (kṣatriyasya)
Singular Dual Plural
Nominative क्षत्रियः (kṣatriyaḥ) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Vocative क्षत्रिय (kṣatriya) क्षत्रियौ (kṣatriyau) क्षत्रियाः (kṣatriyāḥ)
Accusative क्षत्रियम् (kṣatriyam) क्षत्रियौ (kṣatriyau) क्षत्रियान् (kṣatriyān)
Instrumental क्षत्रियेण (kṣatriyeṇa) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियैः (kṣatriyaiḥ)
Dative क्षत्रियाय (kṣatriyāya) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Ablative क्षत्रियात् (kṣatriyāt) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Genitive क्षत्रियस्य (kṣatriyasya) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रिये (kṣatriye) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियेषु (kṣatriyeṣu)
Feminine ā-stem declension of क्षत्रिय
Nom. sg. क्षत्रिया (kṣatriyā)
Gen. sg. क्षत्रियायाः (kṣatriyāyāḥ)
Singular Dual Plural
Nominative क्षत्रिया (kṣatriyā) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Vocative क्षत्रिये (kṣatriye) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Accusative क्षत्रियाम् (kṣatriyām) क्षत्रिये (kṣatriye) क्षत्रियाः (kṣatriyāḥ)
Instrumental क्षत्रियया (kṣatriyayā) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभिः (kṣatriyābhiḥ)
Dative क्षत्रियायै (kṣatriyāyai) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभ्यः (kṣatriyābhyaḥ)
Ablative क्षत्रियायाः (kṣatriyāyāḥ) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियाभ्यः (kṣatriyābhyaḥ)
Genitive क्षत्रियायाः (kṣatriyāyāḥ) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रियायाम् (kṣatriyāyām) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियासु (kṣatriyāsu)
Neuter a-stem declension of क्षत्रिय
Nom. sg. क्षत्रियम् (kṣatriyam)
Gen. sg. क्षत्रियस्य (kṣatriyasya)
Singular Dual Plural
Nominative क्षत्रियम् (kṣatriyam) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Vocative क्षत्रिय (kṣatriya) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Accusative क्षत्रियम् (kṣatriyam) क्षत्रिये (kṣatriye) क्षत्रियाणि (kṣatriyāṇi)
Instrumental क्षत्रियेण (kṣatriyeṇa) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियैः (kṣatriyaiḥ)
Dative क्षत्रियाय (kṣatriyāya) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Ablative क्षत्रियात् (kṣatriyāt) क्षत्रियाभ्याम् (kṣatriyābhyām) क्षत्रियेभ्यः (kṣatriyebhyaḥ)
Genitive क्षत्रियस्य (kṣatriyasya) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियाणाम् (kṣatriyāṇām)
Locative क्षत्रिये (kṣatriye) क्षत्रिययोः (kṣatriyayoḥ) क्षत्रियेषु (kṣatriyeṣu)

Noun

क्षत्रिय (kṣatríya) m

  1. Kshatriya, the second highest of the four castes in traditional Indian society, consisting of kings, soldiers, etc.
  2. a member of this caste
  3. red horse

Declension

Masculine a-stem declension of क्षत्रिय (kṣatríya)
Singular Dual Plural
Nominative क्षत्रियः
kṣatríyaḥ
क्षत्रियौ
kṣatríyau
क्षत्रियाः / क्षत्रियासः¹
kṣatríyāḥ / kṣatríyāsaḥ¹
Vocative क्षत्रिय
kṣátriya
क्षत्रियौ
kṣátriyau
क्षत्रियाः / क्षत्रियासः¹
kṣátriyāḥ / kṣátriyāsaḥ¹
Accusative क्षत्रियम्
kṣatríyam
क्षत्रियौ
kṣatríyau
क्षत्रियान्
kṣatríyān
Instrumental क्षत्रियेण
kṣatríyeṇa
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियैः / क्षत्रियेभिः¹
kṣatríyaiḥ / kṣatríyebhiḥ¹
Dative क्षत्रियाय
kṣatríyāya
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Ablative क्षत्रियात्
kṣatríyāt
क्षत्रियाभ्याम्
kṣatríyābhyām
क्षत्रियेभ्यः
kṣatríyebhyaḥ
Genitive क्षत्रियस्य
kṣatríyasya
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियाणाम्
kṣatríyāṇām
Locative क्षत्रिये
kṣatríye
क्षत्रिययोः
kṣatríyayoḥ
क्षत्रियेषु
kṣatríyeṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: ক্ষত্রিয় (kkhôtriy)
  • Chinese: 剎帝利 (chàdìlì)
    • Japanese: 刹帝利 (せつていり, Setsuteiri), クシャトリヤ (kushatoriya)
  • English: kshatriya
  • Gujarati: ક્ષત્રિય (kṣatriya)
  • Hindi: क्षत्रिय (kṣatriy), खत्री (khatrī) (from Punjabi ਖੱਤਰੀ (khatrī))
  • Indonesian: kesatria, ksatriya, ksatria, satria
  • Indonesian: ksatriya
  • Khmer: ក្សត្រ (ksat)
  • Lao: ກະ​ສັດ (ka sat)
  • Malay: kesatria, satria
  • Malayalam: ക്ഷത്രിയ (kṣatriya), ഖത്രി (khatri)
  • Marathi: क्षत्रिय (kṣatriy), खत्री (khatrī)
  • Nepali: क्षेत्री (kṣetrī), खत्री (khatrī), छेत्री (chetrī)
  • Newari: छथरे (chathare) छथरीय (chatharīya)
  • Pali: khattiya
  • Punjabi: ਖਤਰੀ (khatrī)
  • Sinhalese: ක්ෂත්රිය (kṣatriya)
  • Tamil: சத்திரியர் (cattiriyar), கத்ரி (katri)
  • Telugu: క్షత్రియ (kṣatriya), ఖత్రీ (khatrī)
  • Thai: กษัตริย์ (gà-sàt)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.