मृत

Hindi

Etymology

Borrowed from Sanskrit मृत (mṛta). Doublet of मुआ (muā), मुरदा (murdā).

Pronunciation

  • IPA(key): /mɾɪt̪/

Adjective

मृत (mŕt)

  1. dead, deceased
    Synonyms: मरा (marā), मुर्दा (murdā)
    Antonyms: ज़िंदा (zindā), जीवित (jīvit)

Derived terms

References


Sanskrit

Etymology

From Proto-Indo-Aryan *mr̥tás, from Proto-Indo-Iranian *mr̥tás, from Proto-Indo-European *mr̥tós (dead), from *mer- (to die). Cognate with Latin mortuus, Ancient Greek βροτός (brotós), Avestan 𐬨𐬆𐬭𐬆𐬙𐬀 (mərəta), Persian مرده (morde). See also मर्त (márta), derived from a related root.

Pronunciation

Adjective

मृत (mṛtá)

  1. dead, deceased, death-like, torpid, rigid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.18.3:
      इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
      ime jīvā vi mṛtairāvavṛtrannabhūdbhadrā devahūtirno adya .
      Divided from the dead are these, the living: now be our calling on the Gods successful.
  2. departed, vanished (as consciousness)
  3. vain, useless
  4. calcined, reduced (said of metals)

Declension

Masculine a-stem declension of मृत (mṛtá)
Singular Dual Plural
Nominative मृतः
mṛtáḥ
मृतौ
mṛtaú
मृताः / मृतासः¹
mṛtā́ḥ / mṛtā́saḥ¹
Vocative मृत
mṛ́ta
मृतौ
mṛ́tau
मृताः / मृतासः¹
mṛ́tāḥ / mṛ́tāsaḥ¹
Accusative मृतम्
mṛtám
मृतौ
mṛtaú
मृतान्
mṛtā́n
Instrumental मृतेन
mṛténa
मृताभ्याम्
mṛtā́bhyām
मृतैः / मृतेभिः¹
mṛtaíḥ / mṛtébhiḥ¹
Dative मृताय
mṛtā́ya
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Ablative मृतात्
mṛtā́t
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Genitive मृतस्य
mṛtásya
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृते
mṛté
मृतयोः
mṛtáyoḥ
मृतेषु
mṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मृता (mṛtā́)
Singular Dual Plural
Nominative मृता
mṛtā́
मृते
mṛté
मृताः
mṛtā́ḥ
Vocative मृते
mṛ́te
मृते
mṛ́te
मृताः
mṛ́tāḥ
Accusative मृताम्
mṛtā́m
मृते
mṛté
मृताः
mṛtā́ḥ
Instrumental मृतया / मृता¹
mṛtáyā / mṛtā́¹
मृताभ्याम्
mṛtā́bhyām
मृताभिः
mṛtā́bhiḥ
Dative मृतायै
mṛtā́yai
मृताभ्याम्
mṛtā́bhyām
मृताभ्यः
mṛtā́bhyaḥ
Ablative मृतायाः
mṛtā́yāḥ
मृताभ्याम्
mṛtā́bhyām
मृताभ्यः
mṛtā́bhyaḥ
Genitive मृतायाः
mṛtā́yāḥ
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृतायाम्
mṛtā́yām
मृतयोः
mṛtáyoḥ
मृतासु
mṛtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मृत (mṛtá)
Singular Dual Plural
Nominative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Vocative मृत
mṛ́ta
मृते
mṛ́te
मृतानि / मृता¹
mṛ́tāni / mṛ́tā¹
Accusative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Instrumental मृतेन
mṛténa
मृताभ्याम्
mṛtā́bhyām
मृतैः / मृतेभिः¹
mṛtaíḥ / mṛtébhiḥ¹
Dative मृताय
mṛtā́ya
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Ablative मृतात्
mṛtā́t
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Genitive मृतस्य
mṛtásya
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृते
mṛté
मृतयोः
mṛtáyoḥ
मृतेषु
mṛtéṣu
Notes
  • ¹Vedic

Noun

मृत (mṛtá) n

  1. death
  2. = चैत्य (caitya), a grave
  3. begging, food or alms obtained by begging

Declension

Neuter a-stem declension of मृत (mṛtá)
Singular Dual Plural
Nominative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Vocative मृत
mṛ́ta
मृते
mṛ́te
मृतानि / मृता¹
mṛ́tāni / mṛ́tā¹
Accusative मृतम्
mṛtám
मृते
mṛté
मृतानि / मृता¹
mṛtā́ni / mṛtā́¹
Instrumental मृतेन
mṛténa
मृताभ्याम्
mṛtā́bhyām
मृतैः / मृतेभिः¹
mṛtaíḥ / mṛtébhiḥ¹
Dative मृताय
mṛtā́ya
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Ablative मृतात्
mṛtā́t
मृताभ्याम्
mṛtā́bhyām
मृतेभ्यः
mṛtébhyaḥ
Genitive मृतस्य
mṛtásya
मृतयोः
mṛtáyoḥ
मृतानाम्
mṛtā́nām
Locative मृते
mṛté
मृतयोः
mṛtáyoḥ
मृतेषु
mṛtéṣu
Notes
  • ¹Vedic

Descendants

  • Tamil: மிருதம் (mirutam)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.