मातृ

Hindi

Etymology

Learned borrowing from Sanskrit मातृ (mātṛ), from Proto-Indo-Iranian *mā́tr-, from Proto-Indo-European *méh₂tēr.

Noun

मातृ (mātṛ) f (Urdu spelling ماتر)

  1. (literary, rare) mother

Synonyms

Derived terms


Sanskrit

Etymology

From Proto-Indo-Aryan *máHtā, from Proto-Indo-Iranian *máHtā, from Proto-Indo-European *méh₂tēr. Cognate with Avestan 𐬨𐬁𐬙𐬀𐬭 (mātar), Old Persian 𐎶𐎠𐎫𐎠 (mātā), Old Armenian մայր (mayr), Ancient Greek μήτηρ (mḗtēr), Old Church Slavonic мати (mati), Latin māter, Old English mōdor (whence English mother).

Pronunciation

Noun

मातृ (mā́tṛ, mātṛ́) f

  1. mother

Declension

Feminine ṛ-stem declension of मातृ (mā́tṛ)
Singular Dual Plural
Nominative माता
mā́tā
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Vocative मातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusative मातरम्
mā́taram
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातॄः
mā́tṝḥ
Instrumental मात्रा
mā́trā
मातृभ्याम्
mā́tṛbhyām
मातृभिः
mā́tṛbhiḥ
Dative मात्रे
mā́tre
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Ablative मातुः
mā́tuḥ
मातृभ्याम्
mā́tṛbhyām
मातृभ्यः
mā́tṛbhyaḥ
Genitive मातुः
mā́tuḥ
मात्रोः
mā́troḥ
मातॄणाम्
mā́tṝṇām
Locative मातरि
mā́tari
मात्रोः
mā́troḥ
मातृषु
mā́tṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of मातृ (mātṛ́)
Singular Dual Plural
Nominative माता
mātā́
मातरौ / मातरा¹
mātárau / mātárā¹
मातरः
mātáraḥ
Vocative मातः
mā́taḥ
मातरौ / मातरा¹
mā́tarau / mā́tarā¹
मातरः
mā́taraḥ
Accusative मातरम्
mātáram
मातरौ / मातरा¹
mātárau / mātárā¹
मातॄः
mātṝ́ḥ
Instrumental मात्रा
mātrā́
मातृभ्याम्
mātṛ́bhyām
मातृभिः
mātṛ́bhiḥ
Dative मात्रे
mātré
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Ablative मातुः
mātúḥ
मातृभ्याम्
mātṛ́bhyām
मातृभ्यः
mātṛ́bhyaḥ
Genitive मातुः
mātúḥ
मात्रोः
mātróḥ
मातॄणाम्
mātṝṇā́m
Locative मातरि
mātári
मात्रोः
mātróḥ
मातृषु
mātṛ́ṣu
Notes
  • ¹Vedic

Derived terms

  • मातृभूमि (mātṛbhūmi, motherland)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.