मर्त्य

Sanskrit

Pronunciation

Noun

मर्त्य (mártya) m

  1. a mortal, man, person
  2. the world of mortals, the earth

Declension

Masculine a-stem declension of मर्त्य (mártya)
Singular Dual Plural
Nominative मर्त्यः
mártyaḥ
मर्त्यौ
mártyau
मर्त्याः / मर्त्यासः¹
mártyāḥ / mártyāsaḥ¹
Vocative मर्त्य
mártya
मर्त्यौ
mártyau
मर्त्याः / मर्त्यासः¹
mártyāḥ / mártyāsaḥ¹
Accusative मर्त्यम्
mártyam
मर्त्यौ
mártyau
मर्त्यान्
mártyān
Instrumental मर्त्येन
mártyena
मर्त्याभ्याम्
mártyābhyām
मर्त्यैः / मर्त्येभिः¹
mártyaiḥ / mártyebhiḥ¹
Dative मर्त्याय
mártyāya
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Ablative मर्त्यात्
mártyāt
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Genitive मर्त्यस्य
mártyasya
मर्त्ययोः
mártyayoḥ
मर्त्यानाम्
mártyānām
Locative मर्त्ये
mártye
मर्त्ययोः
mártyayoḥ
मर्त्येषु
mártyeṣu
Notes
  • ¹Vedic

Noun

मर्त्य (mártya) n

  1. that which is mortal, the body

Declension

Neuter a-stem declension of मर्त्य (mártya)
Singular Dual Plural
Nominative मर्त्यम्
mártyam
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Vocative मर्त्य
mártya
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Accusative मर्त्यम्
mártyam
मर्त्ये
mártye
मर्त्यानि / मर्त्या¹
mártyāni / mártyā¹
Instrumental मर्त्येन
mártyena
मर्त्याभ्याम्
mártyābhyām
मर्त्यैः / मर्त्येभिः¹
mártyaiḥ / mártyebhiḥ¹
Dative मर्त्याय
mártyāya
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Ablative मर्त्यात्
mártyāt
मर्त्याभ्याम्
mártyābhyām
मर्त्येभ्यः
mártyebhyaḥ
Genitive मर्त्यस्य
mártyasya
मर्त्ययोः
mártyayoḥ
मर्त्यानाम्
mártyānām
Locative मर्त्ये
mártye
मर्त्ययोः
mártyayoḥ
मर्त्येषु
mártyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.