नि

Nepali

Particle

नि (ni)

  1. Emphatic interrogative particle placed at the end of the sentence.

Sanskrit

Etymology 1

From Proto-Indo-Aryan *ní, from Proto-Indo-Iranian *ní, from Proto-Indo-European *(h₁)ni (thus ultimately from Proto-Indo-European *h₁én). Cognate with Avestan 𐬥𐬌 (ni), German nieder, English nether, beneath.

Pronunciation

Prefix

नि ()

  1. down
  2. back
  3. in, into

See also

Etymology 2

Noun

नि () m or f or n

  1. Alternative spelling of नी (nī́, leading, guide, leader)
Declension
Masculine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीन्
nī́n
Instrumental निना / न्या¹
nínā / nyā̀¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये / न्ये²
náye / nyè²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्यः²
néḥ / nyàḥ²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्यः²
néḥ / nyàḥ²
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ
naú
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीः
nī́ḥ
Instrumental न्या
nyā̀
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये / न्ये¹ / न्यै²
náye / nyè¹ / nyaì²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्याः²
néḥ / nyā̀ḥ²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्याः²
néḥ / nyā̀ḥ²
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ / न्याम्²
naú / nyā̀m²
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of नि ()
Singular Dual Plural
Nominative नि
निनी
nínī
नी / नि / नीनि¹
nī́ / ní / nī́ni¹
Vocative नि / ने
ní / né
निनी
nínī
नी / नि / नीनि¹
nī́ / ní / nī́ni¹
Accusative नि
निनी
nínī
नी / नि / नीनि¹
nī́ / ní / nī́ni¹
Instrumental निना / न्या²
nínā / nyā̀²
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये / न्ये³
náye / nyè³
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / निनः¹ / न्यः³
néḥ / nínaḥ¹ / nyàḥ³
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / निनः¹ / न्यः³
néḥ / nínaḥ¹ / nyàḥ³
निनोः
nínoḥ
नीनाम्
nīnā́m
Locative निनि¹
níni¹
निनोः
nínoḥ
निषु
níṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 3

Noun

नि () m

  1. Alternative spelling of the 7th musical note (niṣadha)
Declension
Masculine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीन्
nī́n
Instrumental निना / न्या¹
nínā / nyā̀¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये / न्ये²
náye / nyè²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्यः²
néḥ / nyàḥ²
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्यः²
néḥ / nyàḥ²
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ
naú
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.