नृ

See also: , , ने, नै, and

Sanskrit

Etymology

From Proto-Indo-Aryan *Hnā́, from Proto-Indo-Iranian *Hnā́, from Proto-Indo-European *h₂nḗr (man). Cognate with Avestan 𐬥𐬀𐬭 (nar), Old Armenian այր (ayr), Ancient Greek ἀνήρ (anḗr), Persian نر‎ (nar).

Pronunciation

Noun

नृ (nṛ́) m

  1. a man
    Synonym: पुंस् (puṃs)
  2. hero
  3. (chiefly in the plural) mankind, people
    सर्वाः नरः तेजसि ऋते च वशधा समधा च जायन्ते। ते चित्ता मनसा च ददते अन्तरे प्रति भ्रात्रस्य पथा क्रियन्त्।
    sárvāḥ náraḥ téjasi ṛté ca vaśadhā́ samadhā́ ca jā́yante. té cittā́ mánasā ca dádate ántare práti bhrātrásya pathā́ kriyánt.
    All human beings are born free and equal in dignity and rights. They are endowed with reason and conscience and should act towards one another in a spirit of brotherhood.
  4. (grammar) masculine word
  5. the pin or gnomon of a sundial
  6. (chess) a chess piece

Declension

Masculine ṛ-stem declension of नृ (nṛ́)
Singular Dual Plural
Nominative ना
nā́
नरौ / नरा¹
nárau / nárā¹
नरः
náraḥ
Vocative नः
náḥ
नरौ / नरा¹
nárau / nárā¹
नरः
náraḥ
Accusative नरम्
náram
नरौ / नरा¹
nárau / nárā¹
नॄन्
nṝ́n
Instrumental नरा
nárā
नृभ्याम्
nṛ́bhyām
नृभिः / नृभिः
nṛ́bhiḥ / nṛbhíḥ
Dative नरे
náre
नृभ्याम्
nṛ́bhyām
नृभ्यः / नृभ्यः
nṛ́bhyaḥ / nṛbhyáḥ
Ablative नरः
náraḥ
नृभ्याम्
nṛ́bhyām
नृभ्यः / नृभ्यः
nṛ́bhyaḥ / nṛbhyáḥ
Genitive नरः
náraḥ
न्रोः
nróḥ
नराम् / नृणाम् / नॄणाम्
narā́m / nṛṇā́m / nṝṇā́m
Locative नरि
nári
न्रोः
nróḥ
नृषु / नृषु
nṛ́ṣu / nṛṣú
Notes
  • ¹Vedic
  • This term displays a wide variety of anomalous/archaic forms including:
    Inst.sg. नरा (nárā) for expected *न्रा (*nrā́)
    Dat.sg. नरे (náre) for expected *न्रे (*nré).
    Abl/gen.sg. नरः (náraḥ) for expected *नुः (*núḥ)
    Archaic Vedic gen.pl. नराम् (narā́m)
    Vedic gen.pl. spelling नृणाम् (nṛṇā́m) often scanned as नॄणाम् (nṝṇā́m)
    Oxytonic inst.pl. नृभिः (nṛbhíḥ), dat/abl.pl. नृभ्यः (nṛbhyáḥ), loc.pl. नृषु (nṛṣú)

Derived terms

  • नृकलेवर (nṛkalevara)
  • नृकल्प (nṛkalpa)
  • नृकार (nṛkāra)
  • नृकुक्कुर (nṛkukkura)
  • नृकुलदेवा (nṛkuladevā)
  • नृकेसरि (nṛkesari)
  • नृकेसरिन् (nṛkesarin)
  • नृग (nṛga)
  • नृगतीर्थ (nṛgatīrtha)
  • नृगनृपतिपाषाणयज्ञयूपप्रशस्ति (nṛganṛpatipāṣāṇayajñayūpapraśasti)
  • नृगमोक्षप्रकरण (nṛgamokṣaprakaraṇa)
  • नृगशाप (nṛgaśāpa)
  • नृगश्वभ्रप्रवेश (nṛgaśvabhrapraveśa)
  • नृगाख्यान (nṛgākhyāna)
  • नृगोपाख्यान (nṛgopākhyāna)
  • नृचक्षस् (nṛcakṣas)
  • नृचक्षुस् (nṛcakṣus)
  • नृचन्द्र (nṛcandra)
  • नृजल (nṛjala)
  • नृजित् (nṛjit)
  • नृज्याय (nṛjyāya)
  • नृतम (nṛtama)
  • नृता (nṛtā)
  • नृदुर्ग (nṛdurga)
  • नृदेव (nṛdeva)
  • नृधर्मन् (nṛdharman)
  • नृधूत (nṛdhūta)
  • नृनमन (nṛnamana)
  • नृप (nṛpa)
  • नृपंजय (nṛpaṃjaya)
  • नृपकन्द (nṛpakanda)
  • नृपकार्य (nṛpakārya)
  • नृपक्रिया (nṛpakriyā)
  • नृपक्रियांकृ (nṛpakriyāṃkṛ)
  • नृपगृह (nṛpagṛha)
  • नृपचिह्न (nṛpacihna)
  • नृपजन (nṛpajana)
  • नृपञ्चानन (nṛpañcānana)
  • नृपञ्चास्य (nṛpañcāsya)
  • नृपताल (nṛpatāla)
  • नृपति (nṛpati)
  • नृपतिकन्यका (nṛpatikanyakā)
  • नृपतिद्वार (nṛpatidvāra)
  • नृपतिनीतिगर्भितवृत्त (nṛpatinītigarbhitavṛtta)
  • नृपतिपथ (nṛpatipatha)
  • नृपत्नी (nṛpatnī)
  • नृपत्व (nṛpatva)
  • नृपत्वंकृ (nṛpatvaṃkṛ)
  • नृपदीप (nṛpadīpa)
  • नृपद्रुम (nṛpadruma)
  • नृपद्विष् (nṛpadviṣ)
  • नृपनापितपुत्रन्याय (nṛpanāpitaputranyāya)
  • नृपनीति (nṛpanīti)
  • नृपपलाण्डु (nṛpapalāṇḍu)
  • नृपप्रिय (nṛpapriya)
  • नृपप्रियफला (nṛpapriyaphalā)
  • नृपबदर (nṛpabadara)
  • नृपभूषणी (nṛpabhūṣaṇī)
  • नृपमन्दिर (nṛpamandira)
  • नृपमाङ्गल्यक (nṛpamāṅgalyaka)
  • नृपमान (nṛpamāna)
  • नृपमाष (nṛpamāṣa)
  • नृपयोग (nṛpayoga)
  • नृपर्षि (nṛparṣi)
  • नृपलक्ष्मन् (nṛpalakṣman)
  • नृपलिङ्ग (nṛpaliṅga)
  • नृपलिङ्गधर (nṛpaliṅgadhara)
  • नृपवल्लभ (nṛpavallabha)
  • नृपवृक्ष (nṛpavṛkṣa)
  • नृपवेश्मन् (nṛpaveśman)
  • नृपशासन (nṛpaśāsana)
  • नृपशु (nṛpaśu)
  • नृपश्रेष्ठ (nṛpaśreṣṭha)
  • नृपसंश्रय (nṛpasaṃśraya)
  • नृपसभ (nṛpasabha)
  • नृपसुत (nṛpasuta)
  • नृपस्नुषा (nṛpasnuṣā)
  • नृपांश (nṛpāṃśa)
  • नृपाकृष्ट (nṛpākṛṣṭa)
  • नृपाङ्गण (nṛpāṅgaṇa)
  • नृपाङ्गन (nṛpāṅgana)
  • नृपाण (nṛpāṇa)
  • नृपातृ (nṛpātṛ)
  • नृपात्मज (nṛpātmaja)
  • नृपाध्वर (nṛpādhvara)
  • नृपानुचर (nṛpānucara)
  • नृपान्न (nṛpānna)
  • नृपान्यत्व (nṛpānyatva)
  • नृपाभीर (nṛpābhīra)
  • नृपामय (nṛpāmaya)
  • नृपाय्य (nṛpāyya)
  • नृपार्यमन् (nṛpāryaman)
  • नृपाल (nṛpāla)
  • नृपालय (nṛpālaya)
  • नृपावर्त (nṛpāvarta)
  • नृपासन (nṛpāsana)
  • नृपास्पद (nṛpāspada)
  • नृपाह्वय (nṛpāhvaya)
  • नृपीति (nṛpīti)
  • नृपेच्छा (nṛpecchā)
  • नृपेशस् (nṛpeśas)
  • नृपेष्ट (nṛpeṣṭa)
  • नृपोचित (nṛpocita)
  • नृप्रजा (nṛprajā)
  • नृबन्धु (nṛbandhu)
  • नृबाहु (nṛbāhu)
  • नृभर्तृ (nṛbhartṛ)
  • नृभृत (nṛbhṛta)
  • नृमणस् (nṛmaṇas)
  • नृमणस्य (nṛmaṇasya)
  • नृमणि (nṛmaṇi)
  • नृमत् (nṛmat)
  • नृमन (nṛmana)
  • नृमर (nṛmara)
  • नृमांस (nṛmāṃsa)
  • नृमांसाशन (nṛmāṃsāśana)
  • नृमादन (nṛmādana)
  • नृमिथुन (nṛmithuna)
  • नृमेघ (nṛmegha)
  • नृमेध (nṛmedha)
  • नृम्ण (nṛmṇa)
  • नृम्णवर्धन (nṛmṇavardhana)
  • नृम्णायि (nṛmṇāyi)
  • नृयज्ञ (nṛyajña)
  • नृयुग्म (nṛyugma)
  • नृयुज् (nṛyuj)
  • नृलोक (nṛloka)
  • नृलोकपाल (nṛlokapāla)
  • नृवत् (nṛvat)
  • नृवत्सखि (nṛvatsakhi)
  • नृवर (nṛvara)
  • नृवराह (nṛvarāha)
  • नृवाहण (nṛvāhaṇa)
  • नृवाहस् (nṛvāhas)
  • नृवाह्य (nṛvāhya)
  • नृविडम्ब (nṛviḍamba)
  • नृवेष्टन (nṛveṣṭana)
  • नृशंस (nṛśaṃsa)
  • नृशंसकारिन् (nṛśaṃsakārin)
  • नृशंसकृत् (nṛśaṃsakṛt)
  • नृशंसता (nṛśaṃsatā)
  • नृशंसवत् (nṛśaṃsavat)
  • नृशंसवर्ण (nṛśaṃsavarṇa)
  • नृशंसवादिन् (nṛśaṃsavādin)
  • नृशंसवृत्त (nṛśaṃsavṛtta)
  • नृशंसित (nṛśaṃsita)
  • नृशंस्य (nṛśaṃsya)
  • नृशस्त्र (nṛśastra)
  • नृशृङ्ग (nṛśṛṅga)
  • नृषच् (nṛṣac)
  • नृषड्गु (nṛṣaḍgu)
  • नृषदन (nṛṣadana)
  • नृषद् (nṛṣad)
  • नृषद्मन् (nṛṣadman)
  • नृषद्वन् (nṛṣadvan)
  • नृषद्वर (nṛṣadvara)
  • नृषह् (nṛṣah)
  • नृषह्य (nṛṣahya)
  • नृषा (nṛṣā)
  • नृषाच् (nṛṣāc)
  • नृषाति (nṛṣāti)
  • नृषाह् (nṛṣāh)
  • नृषाह्य (nṛṣāhya)
  • नृषूत (nṛṣūta)
  • नृसिंह (nṛsiṃha)
  • नृसिंहकरण (nṛsiṃhakaraṇa)
  • नृसिंहकल्प (nṛsiṃhakalpa)
  • नृसिंहकवच (nṛsiṃhakavaca)
  • नृसिंहगणित (nṛsiṃhagaṇita)
  • नृसिंहगायत्री (nṛsiṃhagāyatrī)
  • नृसिंहचतुर्दशी (nṛsiṃhacaturdaśī)
  • नृसिंहचम्पू (nṛsiṃhacampū)
  • नृसिंहचरित (nṛsiṃhacarita)
  • नृसिंहजयन्ती (nṛsiṃhajayantī)
  • नृसिंहजयन्तीकल्प (nṛsiṃhajayantīkalpa)
  • नृसिंहतापनी (nṛsiṃhatāpanī)
  • नृसिंहतापनीयोपनिषद् (nṛsiṃhatāpanīyopaniṣad)
  • नृसिंहत्व (nṛsiṃhatva)
  • नृसिंहद्वादशी (nṛsiṃhadvādaśī)
  • नृसिंहपञ्चरत्नमाला (nṛsiṃhapañcaratnamālā)
  • नृसिंहपञ्जर (nṛsiṃhapañjara)
  • नृसिंहपटल (nṛsiṃhapaṭala)
  • नृसिंहपद्धति (nṛsiṃhapaddhati)
  • नृसिंहपर (nṛsiṃhapara)
  • नृसिंहपरिचर्या (nṛsiṃhaparicaryā)
  • नृसिंहपरिचर्याप्रतिष्ठाकल्प (nṛsiṃhaparicaryāpratiṣṭhākalpa)
  • नृसिंहपुराण (nṛsiṃhapurāṇa)
  • नृसिंहपूजापद्धति (nṛsiṃhapūjāpaddhati)
  • नृसिंहपूर्वतापनीय (nṛsiṃhapūrvatāpanīya)
  • नृसिंहप्रकाशिका (nṛsiṃhaprakāśikā)
  • नृसिंहप्रसाद (nṛsiṃhaprasāda)
  • नृसिंहप्रादुर्भाव (nṛsiṃhaprādurbhāva)
  • नृसिंहबीजस्तोत्र (nṛsiṃhabījastotra)
  • नृसिंहभट्टीय (nṛsiṃhabhaṭṭīya)
  • नृसिंहमन्त्र (nṛsiṃhamantra)
  • नृसिंहमन्त्रपद्धति (nṛsiṃhamantrapaddhati)
  • नृसिंहमन्त्रराजपुरश्चरणविधि (nṛsiṃhamantrarājapuraścaraṇavidhi)
  • नृसिंहमहतश्चरित्र (nṛsiṃhamahataścaritra)
  • नृसिंहमहिमन् (nṛsiṃhamahiman)
  • नृसिंहमालामन्त्र (nṛsiṃhamālāmantra)
  • नृसिंहमाहात्म्य (nṛsiṃhamāhātmya)
  • नृसिंहर्षभक्षेत्रमाहात्म्य (nṛsiṃharṣabhakṣetramāhātmya)
  • नृसिंहवज्रपञ्जर (nṛsiṃhavajrapañjara)
  • नृसिंहवन (nṛsiṃhavana)
  • नृसिंहसर्वस्व (nṛsiṃhasarvasva)
  • नृसिंहसहस्रनामन् (nṛsiṃhasahasranāman)
  • नृसिंहसहस्रनामस्तोत्र (nṛsiṃhasahasranāmastotra)
  • नृसिंहस्तवराज (nṛsiṃhastavarāja)
  • नृसिंहस्तुति (nṛsiṃhastuti)
  • नृसिंहस्तोत्र (nṛsiṃhastotra)
  • नृसिंहादिसामन् (nṛsiṃhādisāman)
  • नृसिंहाराधन (nṛsiṃhārādhana)
  • नृसिंहाष्टक (nṛsiṃhāṣṭaka)
  • नृसिंहाष्टोत्तरशतनामन् (nṛsiṃhāṣṭottaraśatanāman)
  • नृसिंहीय (nṛsiṃhīya)
  • नृसिंहोत्तरतापनीय (nṛsiṃhottaratāpanīya)
  • नृसिंहोदय (nṛsiṃhodaya)
  • नृसूर्य (nṛsūrya)
  • नृसेन (nṛsena)
  • नृसेना (nṛsenā)
  • नृसोम (nṛsoma)
  • नृहन् (nṛhan)
  • नृहरि (nṛhari)
  • नॄन्ःप्रणेत्र (nṝnḥpraṇetra)
  • न्रधीश (nradhīśa)
  • न्रस्थिमालिन् (nrasthimālin)
  • न्रार्थि (nrārthi)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.