नाटक

Hindi

Etymology

From Sanskrit नाटक (nāṭaka).

Noun

नाटक (nāṭak) m (Urdu spelling ناٹك)

  1. play, drama
    क्या यह नाटक देखने योग्य है?
    kyā yah nāṭak dekhne yogya hai?
    Is this play worth seeing?
    हिन्दी नाटक पर एक निबंध लिखो।
    hindī nāṭak par ek nibandh likho.
    Write an essay on Hindi drama.

Synonyms

References

  • Bahri, Hardev (1989), नाटक”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons
  • Platts, John T. (1884), नाटक”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.

Sanskrit

Etymology

From नाट (nāṭa, dancing, acting) + the diminutive -का (-kā), ultimately from the root नट् (naṭ, to dance, perform, act)

Adjective

नाटक (nāṭaka)

  1. acting, dancing (W.)

Declension

Masculine a-stem declension of नाटक
Nom. sg. नाटकः (nāṭakaḥ)
Gen. sg. नाटकस्य (nāṭakasya)
Singular Dual Plural
Nominative नाटकः (nāṭakaḥ) नाटकौ (nāṭakau) नाटकाः (nāṭakāḥ)
Vocative नाटक (nāṭaka) नाटकौ (nāṭakau) नाटकाः (nāṭakāḥ)
Accusative नाटकम् (nāṭakam) नाटकौ (nāṭakau) नाटकान् (nāṭakān)
Instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
Dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
Locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)
Feminine ī-stem declension of नाटक
Nom. sg. नाटकी (nāṭakī)
Gen. sg. नाटक्याः (nāṭakyāḥ)
Singular Dual Plural
Nominative नाटकी (nāṭakī) नाटक्यौ (nāṭakyau) नाटक्यः (nāṭakyaḥ)
Vocative नाटकि (nāṭaki) नाटक्यौ (nāṭakyau) नाटक्यः (nāṭakyaḥ)
Accusative नाटकीम् (nāṭakīm) नाटक्यौ (nāṭakyau) नाटकीः (nāṭakīḥ)
Instrumental नाटक्या (nāṭakyā) नाटकीभ्याम् (nāṭakībhyām) नाटकीभिः (nāṭakībhiḥ)
Dative नाटक्यै (nāṭakyai) नाटकीभ्याम् (nāṭakībhyām) नाटकीभ्यः (nāṭakībhyaḥ)
Ablative नाटक्याः (nāṭakyāḥ) नाटकीभ्याम् (nāṭakībhyām) नाटकीभ्यः (nāṭakībhyaḥ)
Genitive नाटक्याः (nāṭakyāḥ) नाटक्योः (nāṭakyoḥ) नाटकीनाम् (nāṭakīnām)
Locative नाटक्याम् (nāṭakyām) नाटक्योः (nāṭakyoḥ) नाटकीषु (nāṭakīṣu)
Neuter a-stem declension of नाटक
Nom. sg. नाटकम् (nāṭakam)
Gen. sg. नाटकस्य (nāṭakasya)
Singular Dual Plural
Nominative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
Vocative नाटक (nāṭaka) नाटके (nāṭake) नाटकानि (nāṭakāni)
Accusative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
Instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
Dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
Locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)

Noun

नाटक (nāṭaka) m

  1. actor, dancer, mime (R.)
  2. representation, showing (Bālar.)
  3. a certain melody
  4. name of a mountain (Kālp.)

Declension

Masculine a-stem declension of नाटक
Nom. sg. नाटकः (nāṭakaḥ)
Gen. sg. नाटकस्य (nāṭakasya)
Singular Dual Plural
Nominative नाटकः (nāṭakaḥ) नाटकौ (nāṭakau) नाटकाः (nāṭakāḥ)
Vocative नाटक (nāṭaka) नाटकौ (nāṭakau) नाटकाः (nāṭakāḥ)
Accusative नाटकम् (nāṭakam) नाटकौ (nāṭakau) नाटकान् (nāṭakān)
Instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
Dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
Locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)

Noun

नाटक (nāṭaka) n

  1. play, drama (Hariv., Kāv., etc.)
  2. (drama) a certain class of plays (Sāh., etc.)

Declension

Neuter a-stem declension of नाटक
Nom. sg. नाटकम् (nāṭakam)
Gen. sg. नाटकस्य (nāṭakasya)
Singular Dual Plural
Nominative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
Vocative नाटक (nāṭaka) नाटके (nāṭake) नाटकानि (nāṭakāni)
Accusative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
Instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
Dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
Genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
Locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.