नाटिका

See also: नाटक

Sanskrit

Adjective

नाटिका (nāṭikā)

  1. Alternative form of नाटका (nāṭakā)

Noun

नाटिका (nāṭikā) f

  1. (drama) a style of drama which is composed of four acts and is a light-hearted romance (Sāh., etc.)

Declension

Feminine ā-stem declension of नाटिका
Nom. sg. नाटिका (nāṭikā)
Gen. sg. नाटिकायाः (nāṭikāyāḥ)
Singular Dual Plural
Nominative नाटिका (nāṭikā) नाटिके (nāṭike) नाटिकाः (nāṭikāḥ)
Vocative नाटिके (nāṭike) नाटिके (nāṭike) नाटिकाः (nāṭikāḥ)
Accusative नाटिकाम् (nāṭikām) नाटिके (nāṭike) नाटिकाः (nāṭikāḥ)
Instrumental नाटिकया (nāṭikayā) नाटिकाभ्याम् (nāṭikābhyām) नाटिकाभिः (nāṭikābhiḥ)
Dative नाटिकायै (nāṭikāyai) नाटिकाभ्याम् (nāṭikābhyām) नाटिकाभ्यः (nāṭikābhyaḥ)
Ablative नाटिकायाः (nāṭikāyāḥ) नाटिकाभ्याम् (nāṭikābhyām) नाटिकाभ्यः (nāṭikābhyaḥ)
Genitive नाटिकायाः (nāṭikāyāḥ) नाटिकयोः (nāṭikayoḥ) नाटिकानाम् (nāṭikānām)
Locative नाटिकायाम् (nāṭikāyām) नाटिकयोः (nāṭikayoḥ) नाटिकासु (nāṭikāsu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.