जीर्ण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *źr̥Hnás, from Proto-Indo-Iranian *ĵr̥Hnás, from Proto-Indo-European *ǵr̥h₂-nó-s, from *ǵerh₂- (to grow old, mature). Doublet of जूर्ण (jūrṇá).

Pronunciation

Adjective

जीर्ण (jīrṇá)

  1. old, aged
    • c. 800 CE, Śankarācāryaḥ, Commentary to the Bhagavad-Gītā 2.22:
      वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि
      तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही
      vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi
      tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
      As old clothes are cast away and new ones are in its turn grabbed by man
      So old bodies are cast (by a soul) going to a new body
  2. worn out, decayed

Declension

Masculine a-stem declension of जीर्ण
Nom. sg. जीर्णः (jīrṇaḥ)
Gen. sg. जीर्णस्य (jīrṇasya)
Singular Dual Plural
Nominative जीर्णः (jīrṇaḥ) जीर्णौ (jīrṇau) जीर्णाः (jīrṇāḥ)
Vocative जीर्ण (jīrṇa) जीर्णौ (jīrṇau) जीर्णाः (jīrṇāḥ)
Accusative जीर्णम् (jīrṇam) जीर्णौ (jīrṇau) जीर्णान् (jīrṇān)
Instrumental जीर्णेन (jīrṇena) जीर्णाभ्याम् (jīrṇābhyām) जीर्णैः (jīrṇaiḥ)
Dative जीर्णाय (jīrṇāya) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
Ablative जीर्णात् (jīrṇāt) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
Genitive जीर्णस्य (jīrṇasya) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
Locative जीर्णे (jīrṇe) जीर्णयोः (jīrṇayoḥ) जीर्णेषु (jīrṇeṣu)
Feminine ā-stem declension of जीर्ण
Nom. sg. जीर्णा (jīrṇā)
Gen. sg. जीर्णायाः (jīrṇāyāḥ)
Singular Dual Plural
Nominative जीर्णा (jīrṇā) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
Vocative जीर्णे (jīrṇe) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
Accusative जीर्णाम् (jīrṇām) जीर्णे (jīrṇe) जीर्णाः (jīrṇāḥ)
Instrumental जीर्णया (jīrṇayā) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभिः (jīrṇābhiḥ)
Dative जीर्णायै (jīrṇāyai) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभ्यः (jīrṇābhyaḥ)
Ablative जीर्णायाः (jīrṇāyāḥ) जीर्णाभ्याम् (jīrṇābhyām) जीर्णाभ्यः (jīrṇābhyaḥ)
Genitive जीर्णायाः (jīrṇāyāḥ) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
Locative जीर्णायाम् (jīrṇāyām) जीर्णयोः (jīrṇayoḥ) जीर्णासु (jīrṇāsu)
Neuter a-stem declension of जीर्ण
Nom. sg. जीर्णम् (jīrṇam)
Gen. sg. जीर्णस्य (jīrṇasya)
Singular Dual Plural
Nominative जीर्णम् (jīrṇam) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)
Vocative जीर्ण (jīrṇa) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)
Accusative जीर्णम् (jīrṇam) जीर्णे (jīrṇe) जीर्णानि (jīrṇāni)
Instrumental जीर्णेन (jīrṇena) जीर्णाभ्याम् (jīrṇābhyām) जीर्णैः (jīrṇaiḥ)
Dative जीर्णाय (jīrṇāya) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
Ablative जीर्णात् (jīrṇāt) जीर्णाभ्याम् (jīrṇābhyām) जीर्णेभ्यः (jīrṇebhyaḥ)
Genitive जीर्णस्य (jīrṇasya) जीर्णयोः (jīrṇayoḥ) जीर्णानाम् (jīrṇānām)
Locative जीर्णे (jīrṇe) जीर्णयोः (jīrṇayoḥ) जीर्णेषु (jīrṇeṣu)

Descendants

Noun

जीर्ण (jīrṇá) m

  1. an old man, a whitebeard
  2. old age, senectude
  3. digestion

Declension

Masculine a-stem declension of जीर्ण (jīrṇá)
Singular Dual Plural
Nominative जीर्णः
jīrṇáḥ
जीर्णौ
jīrṇaú
जीर्णाः / जीर्णासः¹
jīrṇā́ḥ / jīrṇā́saḥ¹
Vocative जीर्ण
jī́rṇa
जीर्णौ
jī́rṇau
जीर्णाः / जीर्णासः¹
jī́rṇāḥ / jī́rṇāsaḥ¹
Accusative जीर्णम्
jīrṇám
जीर्णौ
jīrṇaú
जीर्णान्
jīrṇā́n
Instrumental जीर्णेन
jīrṇéna
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णैः / जीर्णेभिः¹
jīrṇaíḥ / jīrṇébhiḥ¹
Dative जीर्णाय
jīrṇā́ya
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णेभ्यः
jīrṇébhyaḥ
Ablative जीर्णात्
jīrṇā́t
जीर्णाभ्याम्
jīrṇā́bhyām
जीर्णेभ्यः
jīrṇébhyaḥ
Genitive जीर्णस्य
jīrṇásya
जीर्णयोः
jīrṇáyoḥ
जीर्णानाम्
jīrṇā́nām
Locative जीर्णे
jīrṇé
जीर्णयोः
jīrṇáyoḥ
जीर्णेषु
jīrṇéṣu
Notes
  • ¹Vedic

Synonyms

  • (old): सन (sana), लाट (lāṭa), जर (jara), स्थविर (sthavira)
  • (old man): वृद्ध (vṛddha), जुर् (jur), शतानीक (śatānīka), स्थविर (sthavira)
  • (worn out): जिव्रि (jivri), निरमण (niramaṇa), प्रहीण (prahīṇa), क्षित (kṣita)

Derived terms

  • अजीर्ण (ajīrṇa)
  • जीर्णात्व (jīrṇātva, infirmity, decay)
  • जीर्णाता (jīrṇātā, old age)
  • जीर्णावाटिका (jīrṇāvāṭikā, a ruined house)
  • परिजीर्ण (parijīrṇa, worn out)

Descendants

References

  • जीर्ण॑” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, OCLC 186102264, page 186, column 2.
  • Arthur A. Macdonell, A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, 1893, page 101
  • Monier Williams (1899), Jīrṇá”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 422/2.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.