वृद्ध

Hindi

Etymology

Borrowed from Sanskrit वृद्ध (vṛddhá).

Pronunciation

  • IPA(key): /ʋɾɪd̪d̪ʱ/

Adjective

वृद्ध (vŕddh)

  1. old, elderly
    Synonyms: बुड्ढा (buḍḍhā), बूढ़ा (būṛhā)

Noun

वृद्ध (vŕddh) m (feminine वृद्धा)

  1. an elderly man, elder
    Synonym: बुज़ुर्ग (buzurg)

Declension

Declension of वृद्ध
Singular Plural
Direct वृद्ध (vŕddh) वृद्ध (vŕddh)
Oblique वृद्ध (vŕddh) वृद्धों (vŕddhõ)
Vocative वृद्ध (vŕddh) वृद्धो (vŕddho)

References


Sanskrit

Etymology

From Proto-Indo-Aryan *wr̥ddʰás, from Proto-Indo-Iranian *wr̥dᶻdʰás (grown, mature, big), from Proto-Indo-European *wr̥dʰtós, from *werdʰ- (to grow). Cognate with Avestan 𐬬𐬆𐬭𐬆𐬰𐬛𐬀 (vərəzda, mature, big).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩d̪.d̪ʱɐ́/, [ʋr̩d̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈʋr̩d̪.d̪ʱɐ/, [ˈʋr̩d̪̚.d̪ʱɐ]

Adjective

वृद्ध (vṛddhá)

  1. grown, become larger or stronger
  2. increased, augmented, great, large
  3. grown up, fully grown
  4. aged, old, senior

Declension

Masculine a-stem declension of वृद्ध
Nom. sg. वृद्धः (vṛddhaḥ)
Gen. sg. वृद्धस्य (vṛddhasya)
Singular Dual Plural
Nominative वृद्धः (vṛddhaḥ) वृद्धौ (vṛddhau) वृद्धाः (vṛddhāḥ)
Vocative वृद्ध (vṛddha) वृद्धौ (vṛddhau) वृद्धाः (vṛddhāḥ)
Accusative वृद्धम् (vṛddham) वृद्धौ (vṛddhau) वृद्धान् (vṛddhān)
Instrumental वृद्धेन (vṛddhena) वृद्धाभ्याम् (vṛddhābhyām) वृद्धैः (vṛddhaiḥ)
Dative वृद्धाय (vṛddhāya) वृद्धाभ्याम् (vṛddhābhyām) वृद्धेभ्यः (vṛddhebhyaḥ)
Ablative वृद्धात् (vṛddhāt) वृद्धाभ्याम् (vṛddhābhyām) वृद्धेभ्यः (vṛddhebhyaḥ)
Genitive वृद्धस्य (vṛddhasya) वृद्धयोः (vṛddhayoḥ) वृद्धानाम् (vṛddhānām)
Locative वृद्धे (vṛddhe) वृद्धयोः (vṛddhayoḥ) वृद्धेषु (vṛddheṣu)
Feminine ā-stem declension of वृद्ध
Nom. sg. वृद्धा (vṛddhā)
Gen. sg. वृद्धायाः (vṛddhāyāḥ)
Singular Dual Plural
Nominative वृद्धा (vṛddhā) वृद्धे (vṛddhe) वृद्धाः (vṛddhāḥ)
Vocative वृद्धे (vṛddhe) वृद्धे (vṛddhe) वृद्धाः (vṛddhāḥ)
Accusative वृद्धाम् (vṛddhām) वृद्धे (vṛddhe) वृद्धाः (vṛddhāḥ)
Instrumental वृद्धया (vṛddhayā) वृद्धाभ्याम् (vṛddhābhyām) वृद्धाभिः (vṛddhābhiḥ)
Dative वृद्धायै (vṛddhāyai) वृद्धाभ्याम् (vṛddhābhyām) वृद्धाभ्यः (vṛddhābhyaḥ)
Ablative वृद्धायाः (vṛddhāyāḥ) वृद्धाभ्याम् (vṛddhābhyām) वृद्धाभ्यः (vṛddhābhyaḥ)
Genitive वृद्धायाः (vṛddhāyāḥ) वृद्धयोः (vṛddhayoḥ) वृद्धानाम् (vṛddhānām)
Locative वृद्धायाम् (vṛddhāyām) वृद्धयोः (vṛddhayoḥ) वृद्धासु (vṛddhāsu)
Neuter a-stem declension of वृद्ध
Nom. sg. वृद्धम् (vṛddham)
Gen. sg. वृद्धस्य (vṛddhasya)
Singular Dual Plural
Nominative वृद्धम् (vṛddham) वृद्धे (vṛddhe) वृद्धानि (vṛddhāni)
Vocative वृद्ध (vṛddha) वृद्धे (vṛddhe) वृद्धानि (vṛddhāni)
Accusative वृद्धम् (vṛddham) वृद्धे (vṛddhe) वृद्धानि (vṛddhāni)
Instrumental वृद्धेन (vṛddhena) वृद्धाभ्याम् (vṛddhābhyām) वृद्धैः (vṛddhaiḥ)
Dative वृद्धाय (vṛddhāya) वृद्धाभ्याम् (vṛddhābhyām) वृद्धेभ्यः (vṛddhebhyaḥ)
Ablative वृद्धात् (vṛddhāt) वृद्धाभ्याम् (vṛddhābhyām) वृद्धेभ्यः (vṛddhebhyaḥ)
Genitive वृद्धस्य (vṛddhasya) वृद्धयोः (vṛddhayoḥ) वृद्धानाम् (vṛddhānām)
Locative वृद्धे (vṛddhe) वृद्धयोः (vṛddhayoḥ) वृद्धेषु (vṛddheṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.