सन

Hindi

Noun

सन (san) m

  1. flax

Sanskrit

Etymology 1

From Proto-Indo-Aryan *sánas, from Proto-Indo-Iranian *sánas, from Proto-Indo-European *sénos (old). Cognate with Ancient Greek ἕνος (hénos), Latin senex, Old Armenian հին (hin), Gothic 𐍃𐌹𐌽𐌴𐌹𐌲𐍃 (sineigs).

Pronunciation

Adjective

सन (sána)

  1. old, ancient
    सनम् (sanam)of old, formerly
  2. lasting long

Declension

Masculine a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनः
sánaḥ
सनौ
sánau
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Vocative सन
sána
सनौ
sánau
सनाः / सनासः¹
sánāḥ / sánāsaḥ¹
Accusative सनम्
sánam
सनौ
sánau
सनान्
sánān
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सना (sánā)
Singular Dual Plural
Nominative सना
sánā
सने
sáne
सनाः
sánāḥ
Vocative सने
sáne
सने
sáne
सनाः
sánāḥ
Accusative सनाम्
sánām
सने
sáne
सनाः
sánāḥ
Instrumental सनया / सना¹
sánayā / sánā¹
सनाभ्याम्
sánābhyām
सनाभिः
sánābhiḥ
Dative सनायै
sánāyai
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Ablative सनायाः
sánāyāḥ
सनाभ्याम्
sánābhyām
सनाभ्यः
sánābhyaḥ
Genitive सनायाः
sánāyāḥ
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सनायाम्
sánāyām
सनयोः
sánayoḥ
सनासु
sánāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सन (sána)
Singular Dual Plural
Nominative सनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Vocative सन
sána
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Accusative सनम्
sánam
सने
sáne
सनानि / सना¹
sánāni / sánā¹
Instrumental सनेन
sánena
सनाभ्याम्
sánābhyām
सनैः / सनेभिः¹
sánaiḥ / sánebhiḥ¹
Dative सनाय
sánāya
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Ablative सनात्
sánāt
सनाभ्याम्
sánābhyām
सनेभ्यः
sánebhyaḥ
Genitive सनस्य
sánasya
सनयोः
sánayoḥ
सनानाम्
sánānām
Locative सने
sáne
सनयोः
sánayoḥ
सनेषु
sáneṣu
Notes
  • ¹Vedic

Etymology 2

Noun

सन (sana) m

  1. gain, acquisition
    अहंसन (ahaṃ-sana)obtaining or claiming for oneself
    सुषण (su-ṣaṇa)easy to acquire
  2. presenting, offering

Declension

Masculine a-stem declension of सन
Nom. sg. सनः (sanaḥ)
Gen. sg. सनस्य (sanasya)
Singular Dual Plural
Nominative सनः (sanaḥ) सनौ (sanau) सनाः (sanāḥ)
Vocative सन (sana) सनौ (sanau) सनाः (sanāḥ)
Accusative सनम् (sanam) सनौ (sanau) सनान् (sanān)
Instrumental सनेन (sanena) सनाभ्याम् (sanābhyām) सनैः (sanaiḥ)
Dative सनाय (sanāya) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
Ablative सनात् (sanāt) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
Genitive सनस्य (sanasya) सनयोः (sanayoḥ) सनानाम् (sanānām)
Locative सने (sane) सनयोः (sanayoḥ) सनेषु (saneṣu)

Etymology 3

Noun

सन (sana) m

  1. the flapping of an elephant's ears
  2. (botany) Bignonia suaveolens or Terminalia tomentosa (compare असन (asana))

Declension

Masculine a-stem declension of सन
Nom. sg. सनः (sanaḥ)
Gen. sg. सनस्य (sanasya)
Singular Dual Plural
Nominative सनः (sanaḥ) सनौ (sanau) सनाः (sanāḥ)
Vocative सन (sana) सनौ (sanau) सनाः (sanāḥ)
Accusative सनम् (sanam) सनौ (sanau) सनान् (sanān)
Instrumental सनेन (sanena) सनाभ्याम् (sanābhyām) सनैः (sanaiḥ)
Dative सनाय (sanāya) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
Ablative सनात् (sanāt) सनाभ्याम् (sanābhyām) सनेभ्यः (sanebhyaḥ)
Genitive सनस्य (sanasya) सनयोः (sanayoḥ) सनानाम् (sanānām)
Locative सने (sane) सनयोः (sanayoḥ) सनेषु (saneṣu)
See also

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.