श्चन्द्र

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)ćandrás, from Proto-Indo-Iranian *(s)čandrás, from Proto-Indo-European *(s)kand- (to glow, shine). Doublet of चन्द्र (candrá).

Pronunciation

Adjective

श्चन्द्र (ścandrá)

  1. (only in compounds) shining, radiant
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.35.4:
      स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
      पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
      sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ .
      pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ .
      Grant to the Singer food with store of cattle, splendid with horses and the fame of riches.
      Send food to swell the milch-cow good at milking: bright be its shine among the Bharadvajas.

Inflection

Masculine a-stem declension of श्चन्द्र (ścandrá)
Singular Dual Plural
Nominative श्चन्द्रः
ścandráḥ
श्चन्द्रौ
ścandraú
श्चन्द्राः / श्चन्द्रासः¹
ścandrā́ḥ / ścandrā́saḥ¹
Vocative श्चन्द्र
ścándra
श्चन्द्रौ
ścándrau
श्चन्द्राः / श्चन्द्रासः¹
ścándrāḥ / ścándrāsaḥ¹
Accusative श्चन्द्रम्
ścandrám
श्चन्द्रौ
ścandraú
श्चन्द्रान्
ścandrā́n
Instrumental श्चन्द्रेण
ścandréṇa
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रैः / श्चन्द्रेभिः¹
ścandraíḥ / ścandrébhiḥ¹
Dative श्चन्द्राय
ścandrā́ya
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Ablative श्चन्द्रात्
ścandrā́t
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Genitive श्चन्द्रस्य
ścandrásya
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रे
ścandré
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रेषु
ścandréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्चन्द्रा (ścandrā́)
Singular Dual Plural
Nominative श्चन्द्रा
ścandrā́
श्चन्द्रे
ścandré
श्चन्द्राः
ścandrā́ḥ
Vocative श्चन्द्रे
ścándre
श्चन्द्रे
ścándre
श्चन्द्राः
ścándrāḥ
Accusative श्चन्द्राम्
ścandrā́m
श्चन्द्रे
ścandré
श्चन्द्राः
ścandrā́ḥ
Instrumental श्चन्द्रया / श्चन्द्रा¹
ścandráyā / ścandrā́¹
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभिः
ścandrā́bhiḥ
Dative श्चन्द्रायै
ścandrā́yai
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभ्यः
ścandrā́bhyaḥ
Ablative श्चन्द्रायाः
ścandrā́yāḥ
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्राभ्यः
ścandrā́bhyaḥ
Genitive श्चन्द्रायाः
ścandrā́yāḥ
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रायाम्
ścandrā́yām
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रासु
ścandrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of श्चन्द्र (ścandrá)
Singular Dual Plural
Nominative श्चन्द्रम्
ścandrám
श्चन्द्रे
ścandré
श्चन्द्राणि / श्चन्द्रा¹
ścandrā́ṇi / ścandrā́¹
Vocative श्चन्द्र
ścándra
श्चन्द्रे
ścándre
श्चन्द्राणि / श्चन्द्रा¹
ścándrāṇi / ścándrā¹
Accusative श्चन्द्रम्
ścandrám
श्चन्द्रे
ścandré
श्चन्द्राणि / श्चन्द्रा¹
ścandrā́ṇi / ścandrā́¹
Instrumental श्चन्द्रेण
ścandréṇa
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रैः / श्चन्द्रेभिः¹
ścandraíḥ / ścandrébhiḥ¹
Dative श्चन्द्राय
ścandrā́ya
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Ablative श्चन्द्रात्
ścandrā́t
श्चन्द्राभ्याम्
ścandrā́bhyām
श्चन्द्रेभ्यः
ścandrébhyaḥ
Genitive श्चन्द्रस्य
ścandrásya
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्राणाम्
ścandrā́ṇām
Locative श्चन्द्रे
ścandré
श्चन्द्रयोः
ścandráyoḥ
श्चन्द्रेषु
ścandréṣu
Notes
  • ¹Vedic

Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.