क्षत्री

Sanskrit

Etymology

From क्षत्र (kṣatrá) + -ई ().

Pronunciation

Noun

क्षत्री (kṣatrī) f

  1. a kshatriya woman

Declension

Feminine ī-stem declension of क्षत्री (kṣatrī)
Singular Dual Plural
Nominative क्षत्री
kṣatrī
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्र्यः / क्षत्रीः¹
kṣatryaḥ / kṣatrīḥ¹
Vocative क्षत्रि
kṣatri
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्र्यः / क्षत्रीः¹
kṣatryaḥ / kṣatrīḥ¹
Accusative क्षत्रीम्
kṣatrīm
क्षत्र्यौ / क्षत्री¹
kṣatryau / kṣatrī¹
क्षत्रीः
kṣatrīḥ
Instrumental क्षत्र्या
kṣatryā
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभिः
kṣatrībhiḥ
Dative क्षत्र्यै
kṣatryai
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभ्यः
kṣatrībhyaḥ
Ablative क्षत्र्याः
kṣatryāḥ
क्षत्रीभ्याम्
kṣatrībhyām
क्षत्रीभ्यः
kṣatrībhyaḥ
Genitive क्षत्र्याः
kṣatryāḥ
क्षत्र्योः
kṣatryoḥ
क्षत्रीणाम्
kṣatrīṇām
Locative क्षत्र्याम्
kṣatryām
क्षत्र्योः
kṣatryoḥ
क्षत्रीषु
kṣatrīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.