क्षत्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kṣatrám, from Proto-Indo-Iranian *kšatrám, possibly from Proto-Indo-European *tek- (to obtain). Cognate with Avestan 𐬑𐬱𐬀𐬚𐬭𐬀 (xšaθra, kingdom), Old Persian 𐎧𐏁𐏂𐎶 (xšaça-, kingdom, realm), Old Armenian աշխարհ (ašxarh).

Pronunciation

Noun

क्षत्र (kṣatrá) n

  1. dominion, supremacy, power, might
  2. government, governing body
  3. kshatriya

Declension

Neuter a-stem declension of क्षत्र (kṣatrá)
Singular Dual Plural
Nominative क्षत्रम्
kṣatrám
क्षत्रे
kṣatré
क्षत्राणि / क्षत्रा¹
kṣatrā́ṇi / kṣatrā́¹
Vocative क्षत्र
kṣátra
क्षत्रे
kṣátre
क्षत्राणि / क्षत्रा¹
kṣátrāṇi / kṣátrā¹
Accusative क्षत्रम्
kṣatrám
क्षत्रे
kṣatré
क्षत्राणि / क्षत्रा¹
kṣatrā́ṇi / kṣatrā́¹
Instrumental क्षत्रेण
kṣatréṇa
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रैः / क्षत्रेभिः¹
kṣatraíḥ / kṣatrébhiḥ¹
Dative क्षत्राय
kṣatrā́ya
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रेभ्यः
kṣatrébhyaḥ
Ablative क्षत्रात्
kṣatrā́t
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रेभ्यः
kṣatrébhyaḥ
Genitive क्षत्रस्य
kṣatrásya
क्षत्रयोः
kṣatráyoḥ
क्षत्राणाम्
kṣatrā́ṇām
Locative क्षत्रे
kṣatré
क्षत्रयोः
kṣatráyoḥ
क्षत्रेषु
kṣatréṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Assamese: খাত (khat), খাতা (khata)
  • Bengali: খাতা (khata)
  • Gujarati: ખાતું (khātũ)
  • Hindi: खाता (khātā)
  • Marathi: खाते (khāte)
  • Old Marathi: 𑘬𑘰𑘝𑘹 (ṣāte)
  • Oriya: ଖାତା (khata)
  • Punjabi: ਖਾਤਾ (khātā)
  • Pali: khatta

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.