स्वेद

See also: स्वाद

Sanskrit

Etymology

From Proto-Indo-Aryan *swáydas, from Proto-Indo-Iranian *swáydas, from Proto-Indo-European *sweyd- (to sweat). Cognate with Avestan 𐬓𐬀𐬉𐬛𐬀 (xᵛaēda), Persian خوی (xway), Latvian sviedri, Latin sūdor, Ancient Greek ἱδρώς (hidrṓs), Old Armenian քիրտն (kʿirtn), Tocharian B syā-, English sweat.

Pronunciation

Noun

स्वेद (svéda) m (at the end of a compound f(ā))

  1. sweat, perspiration
  2. (in the plural) drops of perspiration
  3. a sudorific
  4. warm vapour, steam

Declension

Masculine a-stem declension of स्वेद (svéda)
Singular Dual Plural
Nominative स्वेदः
svédaḥ
स्वेदौ
svédau
स्वेदाः / स्वेदासः¹
svédāḥ / svédāsaḥ¹
Vocative स्वेद
svéda
स्वेदौ
svédau
स्वेदाः / स्वेदासः¹
svédāḥ / svédāsaḥ¹
Accusative स्वेदम्
svédam
स्वेदौ
svédau
स्वेदान्
svédān
Instrumental स्वेदेन
svédena
स्वेदाभ्याम्
svédābhyām
स्वेदैः / स्वेदेभिः¹
svédaiḥ / svédebhiḥ¹
Dative स्वेदाय
svédāya
स्वेदाभ्याम्
svédābhyām
स्वेदेभ्यः
svédebhyaḥ
Ablative स्वेदात्
svédāt
स्वेदाभ्याम्
svédābhyām
स्वेदेभ्यः
svédebhyaḥ
Genitive स्वेदस्य
svédasya
स्वेदयोः
svédayoḥ
स्वेदानाम्
svédānām
Locative स्वेदे
svéde
स्वेदयोः
svédayoḥ
स्वेदेषु
svédeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: seda
  • Sauraseni Prakrit: 𑀲𑁂𑀤 (seda)
  • Maharastri Prakrit: 𑀲𑁂𑀅 (sea)
  • Telugu: స్వేదము (svēdamu)

Adjective

स्वेद (svéda)

  1. sweating, perspiring, toiling

Declension

Masculine a-stem declension of स्वेद
Nom. sg. स्वेदः (svedaḥ)
Gen. sg. स्वेदस्य (svedasya)
Singular Dual Plural
Nominative स्वेदः (svedaḥ) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Vocative स्वेद (sveda) स्वेदौ (svedau) स्वेदाः (svedāḥ)
Accusative स्वेदम् (svedam) स्वेदौ (svedau) स्वेदान् (svedān)
Instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
Dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)
Feminine ā-stem declension of स्वेद
Nom. sg. स्वेदा (svedā)
Gen. sg. स्वेदायाः (svedāyāḥ)
Singular Dual Plural
Nominative स्वेदा (svedā) स्वेदे (svede) स्वेदाः (svedāḥ)
Vocative स्वेदे (svede) स्वेदे (svede) स्वेदाः (svedāḥ)
Accusative स्वेदाम् (svedām) स्वेदे (svede) स्वेदाः (svedāḥ)
Instrumental स्वेदया (svedayā) स्वेदाभ्याम् (svedābhyām) स्वेदाभिः (svedābhiḥ)
Dative स्वेदायै (svedāyai) स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
Ablative स्वेदायाः (svedāyāḥ) स्वेदाभ्याम् (svedābhyām) स्वेदाभ्यः (svedābhyaḥ)
Genitive स्वेदायाः (svedāyāḥ) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदायाम् (svedāyām) स्वेदयोः (svedayoḥ) स्वेदासु (svedāsu)
Neuter a-stem declension of स्वेद
Nom. sg. स्वेदम् (svedam)
Gen. sg. स्वेदस्य (svedasya)
Singular Dual Plural
Nominative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
Vocative स्वेद (sveda) स्वेदे (svede) स्वेदानि (svedāni)
Accusative स्वेदम् (svedam) स्वेदे (svede) स्वेदानि (svedāni)
Instrumental स्वेदेन (svedena) स्वेदाभ्याम् (svedābhyām) स्वेदैः (svedaiḥ)
Dative स्वेदाय (svedāya) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Ablative स्वेदात् (svedāt) स्वेदाभ्याम् (svedābhyām) स्वेदेभ्यः (svedebhyaḥ)
Genitive स्वेदस्य (svedasya) स्वेदयोः (svedayoḥ) स्वेदानाम् (svedānām)
Locative स्वेदे (svede) स्वेदयोः (svedayoḥ) स्वेदेषु (svedeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.