स्वादु

Sanskrit

Etymology

From Proto-Indo-Aryan *swaHdúṣ, from Proto-Indo-Iranian *swáHduš, from Proto-Indo-European *swéh₂dus (sweet). Cognate with Latin suāvis, Ancient Greek ἡδύς (hēdús), Old English swēte (whence English sweet).

Pronunciation

Adjective

स्वादु (svādú)

  1. delicious, tasty, savoury, palatable
  2. sweet, dainty

Declension

Masculine u-stem declension of स्वादु
Nom. sg. स्वादुः (svāduḥ)
Gen. sg. स्वादोः (svādoḥ)
Singular Dual Plural
Nominative स्वादुः (svāduḥ) स्वादू (svādū) स्वादवः (svādavaḥ)
Vocative स्वादो (svādo) स्वादू (svādū) स्वादवः (svādavaḥ)
Accusative स्वादुम् (svādum) स्वादू (svādū) स्वादून् (svādūn)
Instrumental स्वादुना (svādunā) स्वादुभ्याम् (svādubhyām) स्वादुभिः (svādubhiḥ)
Dative स्वादवे (svādave) स्वादुभ्याम् (svādubhyām) स्वादुभ्यः (svādubhyaḥ)
Ablative स्वादोः (svādoḥ) स्वादुभ्याम् (svādubhyām) स्वादुभ्यः (svādubhyaḥ)
Genitive स्वादोः (svādoḥ) स्वाद्वोः (svādvoḥ) स्वादूनाम् (svādūnām)
Locative स्वादौ (svādau) स्वाद्वोः (svādvoḥ) स्वादुषु (svāduṣu)
Feminine ī-stem declension of स्वादु
Nom. sg. स्वाद्वी (svādvī)
Gen. sg. स्वाद्व्याः (svādvyāḥ)
Singular Dual Plural
Nominative स्वाद्वी (svādvī) स्वाद्व्यौ (svādvyau) स्वाद्व्यः (svādvyaḥ)
Vocative स्वाद्वि (svādvi) स्वाद्व्यौ (svādvyau) स्वाद्व्यः (svādvyaḥ)
Accusative स्वाद्वीम् (svādvīm) स्वाद्व्यौ (svādvyau) स्वाद्वीः (svādvīḥ)
Instrumental स्वाद्व्या (svādvyā) स्वाद्वीभ्याम् (svādvībhyām) स्वाद्वीभिः (svādvībhiḥ)
Dative स्वाद्व्यै (svādvyai) स्वाद्वीभ्याम् (svādvībhyām) स्वाद्वीभ्यः (svādvībhyaḥ)
Ablative स्वाद्व्याः (svādvyāḥ) स्वाद्वीभ्याम् (svādvībhyām) स्वाद्वीभ्यः (svādvībhyaḥ)
Genitive स्वाद्व्याः (svādvyāḥ) स्वाद्व्योः (svādvyoḥ) स्वाद्वीनाम् (svādvīnām)
Locative स्वाद्व्याम् (svādvyām) स्वाद्व्योः (svādvyoḥ) स्वाद्वीषु (svādvīṣu)
Neuter u-stem declension of स्वादु
Nom. sg. स्वादु (svādu)
Gen. sg. स्वादुनः (svādunaḥ)
Singular Dual Plural
Nominative स्वादु (svādu) स्वादुनी (svādunī) स्वादूनि (svādūni)
Vocative स्वादु (svādu) स्वादुनी (svādunī) स्वादूनि (svādūni)
Accusative स्वादु (svādu) स्वादुनी (svādunī) स्वादूनि (svādūni)
Instrumental स्वादुना (svādunā) स्वादुभ्याम् (svādubhyām) स्वादुभिः (svādubhiḥ)
Dative स्वादुने (svādune) स्वादुभ्याम् (svādubhyām) स्वादुभ्यः (svādubhyaḥ)
Ablative स्वादुनः (svādunaḥ) स्वादुभ्याम् (svādubhyām) स्वादुभ्यः (svādubhyaḥ)
Genitive स्वादुनः (svādunaḥ) स्वादुनोः (svādunoḥ) स्वादूनाम् (svādūnām)
Locative स्वादुनि (svāduni) स्वादुनोः (svādunoḥ) स्वादुषु (svāduṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.