स्वादिष्ठ

Hindi

Adjective

स्वादिष्ठ (svādiṣṭh) (Urdu spelling سوادشٹ)

  1. Alternative spelling of स्वादिष्ट (svādiṣṭ)

Sanskrit

Etymology

From Proto-Indo-Aryan *swáHdiṣṭʰas, from Proto-Indo-Iranian *swáHdištʰas, from Proto-Indo-European *swéh₂disth₂os. Cognate with Ancient Greek ἥδῐστος (hḗdistos, most pleasant) and Old High German swozisto.

Pronunciation

Adjective

स्वादिष्ठ (svā́diṣṭha)

  1. very sweet or pleasing to the taste
  2. sweetest (superl. of स्वादु)

Declension

Masculine a-stem declension of स्वादिष्ठ
Nom. sg. स्वादिष्ठः (svādiṣṭhaḥ)
Gen. sg. स्वादिष्ठस्य (svādiṣṭhasya)
Singular Dual Plural
Nominative स्वादिष्ठः (svādiṣṭhaḥ) स्वादिष्ठौ (svādiṣṭhau) स्वादिष्ठाः (svādiṣṭhāḥ)
Vocative स्वादिष्ठ (svādiṣṭha) स्वादिष्ठौ (svādiṣṭhau) स्वादिष्ठाः (svādiṣṭhāḥ)
Accusative स्वादिष्ठम् (svādiṣṭham) स्वादिष्ठौ (svādiṣṭhau) स्वादिष्ठान् (svādiṣṭhān)
Instrumental स्वादिष्ठेन (svādiṣṭhena) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठैः (svādiṣṭhaiḥ)
Dative स्वादिष्ठाय (svādiṣṭhāya) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठेभ्यः (svādiṣṭhebhyaḥ)
Ablative स्वादिष्ठात् (svādiṣṭhāt) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठेभ्यः (svādiṣṭhebhyaḥ)
Genitive स्वादिष्ठस्य (svādiṣṭhasya) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठानाम् (svādiṣṭhānām)
Locative स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठेषु (svādiṣṭheṣu)
Feminine ā-stem declension of स्वादिष्ठ
Nom. sg. स्वादिष्ठा (svādiṣṭhā)
Gen. sg. स्वादिष्ठायाः (svādiṣṭhāyāḥ)
Singular Dual Plural
Nominative स्वादिष्ठा (svādiṣṭhā) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठाः (svādiṣṭhāḥ)
Vocative स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठाः (svādiṣṭhāḥ)
Accusative स्वादिष्ठाम् (svādiṣṭhām) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठाः (svādiṣṭhāḥ)
Instrumental स्वादिष्ठया (svādiṣṭhayā) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठाभिः (svādiṣṭhābhiḥ)
Dative स्वादिष्ठायै (svādiṣṭhāyai) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठाभ्यः (svādiṣṭhābhyaḥ)
Ablative स्वादिष्ठायाः (svādiṣṭhāyāḥ) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठाभ्यः (svādiṣṭhābhyaḥ)
Genitive स्वादिष्ठायाः (svādiṣṭhāyāḥ) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठानाम् (svādiṣṭhānām)
Locative स्वादिष्ठायाम् (svādiṣṭhāyām) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठासु (svādiṣṭhāsu)
Neuter a-stem declension of स्वादिष्ठ
Nom. sg. स्वादिष्ठम् (svādiṣṭham)
Gen. sg. स्वादिष्ठस्य (svādiṣṭhasya)
Singular Dual Plural
Nominative स्वादिष्ठम् (svādiṣṭham) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठानि (svādiṣṭhāni)
Vocative स्वादिष्ठ (svādiṣṭha) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठानि (svādiṣṭhāni)
Accusative स्वादिष्ठम् (svādiṣṭham) स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठानि (svādiṣṭhāni)
Instrumental स्वादिष्ठेन (svādiṣṭhena) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठैः (svādiṣṭhaiḥ)
Dative स्वादिष्ठाय (svādiṣṭhāya) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठेभ्यः (svādiṣṭhebhyaḥ)
Ablative स्वादिष्ठात् (svādiṣṭhāt) स्वादिष्ठाभ्याम् (svādiṣṭhābhyām) स्वादिष्ठेभ्यः (svādiṣṭhebhyaḥ)
Genitive स्वादिष्ठस्य (svādiṣṭhasya) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठानाम् (svādiṣṭhānām)
Locative स्वादिष्ठे (svādiṣṭhe) स्वादिष्ठयोः (svādiṣṭhayoḥ) स्वादिष्ठेषु (svādiṣṭheṣu)

References

  • Vaman Shivaram Apte (accessed 07-31-2012), “The Practical Sanskrit-English Dictionary”, in (Please provide the title of the work)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.