स्वतन्त्र

Nepali

Adjective

स्वतन्त्र (swatantra), pronounced सोतन्त्र (sotantra) or स्वतन्त्र (swatantra)

  1. free, independent

Sanskrit

FWOTD – 15 August 2016

Alternative forms

Etymology

स्व (svá, own, one's own) + तन्त्र (tántra, doctrine, rule)

Pronunciation

  • (Vedic) IPA(key): /s̪ʋɐ́.t̪ɐn̪.t̪ɽɐh/
  • (Classical) IPA(key): /s̪ʋɐˈt̪ɐn̪.t̪ɽɐh/, [s̪ʋɐˈt̪ɐn̪.t̪ɽɐhɐ̆]

Adjective

स्वतन्त्र (svátantra)

  1. free
  2. uncontrolled, independent
  3. chainless, self-sufficient

Inflection

Masculine a-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रः (svatantraḥ)
Gen. sg. स्वतन्त्रस्य (svatantrasya)
Singular Dual Plural
Nominative स्वतन्त्रः (svatantraḥ) स्वतन्त्रौ (svatantrau) स्वतन्त्राः (svatantrāḥ)
Vocative स्वतन्त्र (svatantra) स्वतन्त्रौ (svatantrau) स्वतन्त्राः (svatantrāḥ)
Accusative स्वतन्त्रम् (svatantram) स्वतन्त्रौ (svatantrau) स्वतन्त्रान् (svatantrān)
Instrumental स्वतन्त्रेन (svatantrena) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
Dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)
Feminine ā-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रा (svatantrā)
Gen. sg. स्वतन्त्रायाः (svatantrāyāḥ)
Singular Dual Plural
Nominative स्वतन्त्रा (svatantrā) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
Vocative स्वतन्त्रे (svatantre) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
Accusative स्वतन्त्राम् (svatantrām) स्वतन्त्रे (svatantre) स्वतन्त्राः (svatantrāḥ)
Instrumental स्वतन्त्रया (svatantrayā) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभिः (svatantrābhiḥ)
Dative स्वतन्त्रायै (svatantrāyai) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभ्यः (svatantrābhyaḥ)
Ablative स्वतन्त्रायाः (svatantrāyāḥ) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्राभ्यः (svatantrābhyaḥ)
Genitive स्वतन्त्रायाः (svatantrāyāḥ) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रायाम् (svatantrāyām) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रासु (svatantrāsu)
Neuter a-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रम् (svatantram)
Gen. sg. स्वतन्त्रस्य (svatantrasya)
Singular Dual Plural
Nominative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Vocative स्वतन्त्र (svatantra) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Accusative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Instrumental स्वतन्त्रेन (svatantrena) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
Dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)

Synonyms

Noun

स्वतन्त्र (svátantra) n

  1. self-dependence, independence, self-will, freedom (Pañcat., Hit.)
  2. one's own system or school (Suṡr.)
  3. one's own army (Suṡr.)
  4. (religion) a particular doctrine of free-will or independence (Buddh.)

Inflection

Neuter a-stem declension of स्वतन्त्र
Nom. sg. स्वतन्त्रम् (svatantram)
Gen. sg. स्वतन्त्रस्य (svatantrasya)
Singular Dual Plural
Nominative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Vocative स्वतन्त्र (svatantra) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Accusative स्वतन्त्रम् (svatantram) स्वतन्त्रे (svatantre) स्वतन्त्रानि (svatantrāni)
Instrumental स्वतन्त्रेन (svatantrena) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रैः (svatantraiḥ)
Dative स्वतन्त्राय (svatantrāya) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablative स्वतन्त्रात् (svatantrāt) स्वतन्त्राभ्याम् (svatantrābhyām) स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitive स्वतन्त्रस्य (svatantrasya) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रानाम् (svatantrānām)
Locative स्वतन्त्रे (svatantre) स्वतन्त्रयोः (svatantrayoḥ) स्वतन्त्रेषु (svatantreṣu)

Derived terms

  • स्वतन्त्रतन्त्र (svatantratantra)
  • स्वतन्त्रता (svatantratā)
  • स्वतन्त्रमुखमर्दन (svatantramukhamardana)
  • स्वतन्त्रय (svatantraya)
  • स्वतन्त्रलेखन (svatantralekhana)
  • स्वतन्त्रवृत्ति (svatantravṛtti)
  • स्वतन्त्रसार (svatantrasāra)
  • स्वतन्त्रिक (svatantrika)
  • स्वतन्त्रिन् (svatantrin)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.