स्तायु

Sanskrit

Etymology

From Proto-Indo-Aryan *taHyúṣ, from Proto-Indo-Iranian *taHyúš, from Proto-Indo-European *teh₂y- (to steal). Variant of तायु (tāyú).

Pronunciation

Noun

स्तायु (stāyú) m

  1. thief, robber

Declension

Masculine u-stem declension of स्तायु (stāyú)
Singular Dual Plural
Nominative स्तायुः
stāyúḥ
स्तायू
stāyū́
स्तायवः
stāyávaḥ
Vocative स्तायो
stā́yo
स्तायू
stā́yū
स्तायवः
stā́yavaḥ
Accusative स्तायुम्
stāyúm
स्तायू
stāyū́
स्तायून्
stāyū́n
Instrumental स्तायुना / स्ताय्वा¹
stāyúnā / stāyvā̀¹
स्तायुभ्याम्
stāyúbhyām
स्तायुभिः
stāyúbhiḥ
Dative स्तायवे / स्ताय्वे²
stāyáve / stāyvè²
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Ablative स्तायोः / स्ताय्वः²
stāyóḥ / stāyvàḥ²
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Genitive स्तायोः / स्ताय्वः²
stāyóḥ / stāyvàḥ²
स्ताय्वोः
stāyvóḥ
स्तायूनाम्
stāyūnā́m
Locative स्तायौ
stāyaú
स्ताय्वोः
stāyvóḥ
स्तायुषु
stāyúṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.