तायु

See also: त्यो and तोय

Sanskrit

Etymology

From Proto-Indo-Aryan *taHyúṣ, from Proto-Indo-Iranian *taHyúš, from Proto-Indo-European *teh₂y- (to steal). Variant of स्तायु (stāyú).

Pronunciation

Noun

तायु (tāyú) m

  1. thief
    • RV 1.50.2a
      अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः |
      सूराय विश्वचक्षसे ||
      apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
      sūrāya viśvacakṣase ||
      The constellations pass away, like thieves, together with their beams,
      Before the all-beholding Sun.
    Synonym: चोर (corá)

Declension

Masculine u-stem declension of तायु (tāyú)
Singular Dual Plural
Nominative तायुः
tāyúḥ
तायू
tāyū́
तायवः
tāyávaḥ
Vocative तायो
tā́yo
तायू
tā́yū
तायवः
tā́yavaḥ
Accusative तायुम्
tāyúm
तायू
tāyū́
तायून्
tāyū́n
Instrumental तायुना / ताय्वा¹
tāyúnā / tāyvā̀¹
तायुभ्याम्
tāyúbhyām
तायुभिः
tāyúbhiḥ
Dative तायवे / ताय्वे²
tāyáve / tāyvè²
तायुभ्याम्
tāyúbhyām
तायुभ्यः
tāyúbhyaḥ
Ablative तायोः / ताय्वः²
tāyóḥ / tāyvàḥ²
तायुभ्याम्
tāyúbhyām
तायुभ्यः
tāyúbhyaḥ
Genitive तायोः / ताय्वः²
tāyóḥ / tāyvàḥ²
ताय्वोः
tāyvóḥ
तायूनाम्
tāyūnā́m
Locative तायौ
tāyaú
ताय्वोः
tāyvóḥ
तायुषु
tāyúṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.